________________
( २४३ )
स्कृगः स्रादिवर्जेभ्यश्च सर्वधातुभ्यः परस्याः परोक्षाया व्यञ्जनादेरिट स्यात् । संचस्करिव । ददिव। चिच्यिवहे । स्क्रिति किम् ? चकृव । नादिवर्जनं किम् ? ससृवा ववृव । ववृवहे । बमर्थ । तुष्टोथ । दुद्रोथ । शुश्रोथ । सुस्रोथ ॥८१॥ .. संचस्करिवेति-स्कृच्छतो० ।४।३।८। सूत्रण गुणः । चिच्यिवहे इति । चिंग्ट् चयने 'योऽनेकस्वरस्य ।२।११५६ सूत्रात् यत्वम् । स्कृ इति स्सटा निर्देशांत् चकवेत्यत्र न भवति । स्तुद्र श्रस्र णां सृजिदृशि० ।४।४।७६ सुत्रोणापि थवि विकल्पो न भवति, अनेन प्राप्ते हि स विकल्पः, एषां तु प्रतिषिद्धत्वात्प्राप्तिर्नास्ति ववृषे इत्यत्र तु 'स्ताद्य०' ।४।४।३२ सोणापि न भवति । 'ऋवर्ण०. ।४।४।५० सूत्रात्प्रतिषेधात् ॥१॥
घसेकस्वरातः क्वसोः ।४।४।१२।।
घसेरेकस्वरादादन्ताच्च धातोः परस्य क्वसोः परोक्षाया ' आदिरिट स्यात् । जक्षिवान् । आदिवान् । ययिवान् । परोक्षाया इत्येव-विद्वान् ॥८२॥
जक्षिवान्–अत्र ‘घस्लु अदने अथवा अदस्थाने' परोक्षायां नवा ।४।४।१८ सूत्राद् घसादेशः, 'तत्र कवसुकानौ तद्वत् ।५।२।२। सूत्रात् क्वसुः, द्वित्वम्, 'द्वितीयतूर्ययोः पूौं ।४।१।४२ सूत्राद् द्वित्वे धकारस्य गकारः, 'गहोर्ज०:' ।४१।४०। सूत्रात् गस्य जः, घसेक० ।४।४।८२ सूत्रादिट, गमहन० ।४।२।४४ । सूत्रादुपान्त्याकारलोपः, अघोषे प्रथमोऽशिट: ॥१॥३॥५० सूत्रात् घस्य क्, 'घस्वसः ।२।३।३६ सूत्रात् षः । ननु एक्स्वरत्वात् घस इट् सिद्ध एवास्ति तथापि घस्ग्रहणं किमर्थम् ? घस्ग्रहणं विहितविशषणानाश्रयार्थम्, तेन नित्यत्वात् द्वित्वे कृतेऽनेकस्वरत्वेऽपि शुक्षुवानित्यादौ न भवति । आग्रहणमनेकस्वरार्थम्, इटि हि सति आकारलोप उपान्त्यलोपश्च भवति । आदिवानिति-द्वित्वदीर्घत्वयोः कृतयोरेकस्वरत्वमत्र । विद्वानिति वा वेत्तेः क्वसुः ।५।२।२२। सूत्रात् सदर्थे क्वसुः । पूर्वेणैव सिद्ध नियमार्थ