________________
( २४२ )
अत्वतश्चेति-अकारवत इत्यर्थः । 'स्क्रऽ सृ० ।४।४।८१। सूत्रात् प्राप्ते विभाषा । स्वरान्तत्वेनैन सिद्ध स्कृग्रहणम् 'ऋतः ।४।४।८०। इति प्रतिषेधबाधनार्थम् । सृजत् विसर्गे, दृशं प्रेक्षणे, डुक ग करणे, यांक प्रापणे, डुपची पाके 'एकस्वरा० ।४।४।५६॥ इति दिवादिः निटो धातवः ररन्धिथेति'रघोच हिंसासंराद्धयोः इति दिवादिः, रंध इटि०।४।४।१०१। इति नोन्तः, 'धगोदितः ।४।४।३८। इति तृजि विकल्पेटो न भवति । शिश्रयिथेति--श्रिग् सेवायाम् भ्वादिः ‘ऋवर्ण० ।४।४।५७। इति कित नित्यानिट्त्वात् न भवति। . चर्षियेति-कृष. भ्वादिधातुः, अत्र गुणे कृते अत्वान् न पूर्वम् ॥७॥
ऋतः।४४७६
: ..
ऋदन्तात् तृन्नित्यानिटो विहितस्य थव आदिरिट न स्यात् । जहर्थ । तृनित्यानिट इत्येव-सस्वरिथ ॥७॥ सूत्रारम्भसामर्थ्यात् नवेति निवृत्तम् अन्यथा स्वरान्तद्वारेण पूर्वेण सिद्ध वर्तते । पूर्वस्यापवादोऽयम् । जह-हग भ्वादिरत्र । सस्वरिथ-ओस्व शब्दोपतापयोः ॥७९॥
...
ऋवृोऽद इट् ।४।४।८।. एभ्यः परस्य थव आदिरिट स्यात् । आरिथ । वरिथ । संदिव्ययिथ, आदिथ ॥८॥ पुनरिग्रहणान्नेति निवृत्तम् । अतः पूर्वेण वृग उत्तरेण प्रतिषेधे, व्येऽदोस्तु सृजिदृशि०।४।४।७८। सूत्रेण विकल्पे प्राप्ते वचनम् । व्यग् संवरणे भ्वादिः, अदक भक्षणे । थवो वित्त्वात् 'इन्ध्यसंयोगात० ।४।४।२१ सत्रण कित्त्वाभावः । वृ इति सामान्योक्तावपि वृगो ग्रहः वृङस्त्वात्मनेपदित्वेन थवोऽसम्भवः, उत्तर सूत्र तु परोक्षा' इति भणनात् द्वयोरपि ॥८०॥
स्क्रासृवृभूस्तुद्र श्रुस्रोर्व्यञ्जनादेः परीक्षायाः।४।४।८१॥