________________
( २३६ )
दन्यत्र 'वेटोऽपतः ।४।४।६३। सूत्रैणैवेट्प्रतिषेधे सिद्ध योगविभागे ' यदुपाधे'विभाषा तदुपाधेः प्रतिषेध:' इति न्यायज्ञापनार्थम् । 'नवा भावारम्भे |४|४|१२ सूत्रेण भावारम्भविवक्षायां विकल्पनम् यदा कर्मणि कर्तरि वा तो विवक्ष्यते तदा ' बेटोsपत: ४ । ४ । ६२ । सूत्रेणापि निषेधो न स्यादिति पृथगारम्भः । न्यायज्ञापनस्य फलं तु 'गमहन-विदलृ० ४२८३ सूत्रेण लृकारेतः विन्दतेरेव वेत्वात् तस्यैव 'वेटोऽपतः | ४|४|६२ सत्रेणेदिनिबेधो न तु ज्ञानार्थस्य विदक् ज्ञाने इत्यस्येति । एतस्य क्तयोः विदितः, विदतवान् इत्येव । न च 'गमहन० | ४|४|१३ सूत्रे विद्लृ इति सानुबन्धोपादानादेव न भविष्यतीति वाच्यं 'नानुबन्धकृतमसारूप्यम्' इति न्यायेनानुबन्धभेदेऽपि सर्वेषां धातो रूपे विशेषाभावात् विदधातोः बेनिमित्तकः क्तयोरिनिषेधः दुर्वारः स्यादिति । एवं 'हृषेः केश० |४|४|७६ सूत्रेण केशाद्यर्थस्य हृवेर्वेट्त्वेन तस्यैवेनिषेध न तु हृषच् तुष्टाविति तुष्टयस्य तेनास्य हृषितः, हृषितवानिति रूपं भवति । मिन्नः मिन्नवान् - ञिमिदा स्नेहने भ्वादि:, ञिमिदा स्नेहने दिवादिर्वा गृह्यते ॥ ७९ ॥
नवा भावारम् ||४।७२।
आदितो धातोर्भावारम्भयोः क्तयोरादिरिट वा न स्थात् । मिन्नम् । मेदितम् । प्रमिन्नः । प्रमिन्नवान् । प्रमेदितः । प्रमेदितवान् ॥७२॥
1
पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः । आरम्भः आदिक्रिया । प्रमेदितुमारब्ध इति 'आरम्भे' ५|१|१० सुत्रात् क्तः ॥ ७२ ॥
शकः कर्मणि | ४|४|७३।
शके: कर्मणि क्तयोरादिरिट् वा न स्यात् : शक्तः,
कर्तुम् ॥७३॥
शक्तितो वा
कर्मणि कवतुर्नास्तीति नोदाह्रियते । कर्तुं मिति चैत्रेण कर्तुं मिति ज्ञ ेयम् ॥७३॥