________________
( २३४ )
क्षति, जुघुक्षति, रुरुषति ॥५६॥
जिघृक्षति--ग्रहीश् उपादाने, सन्, द्वित्वम् ‘गहोर्जः ।४।१।४०। सूत्राद् द्वित्वे गस्य जः, 'सन्यस्य ।४।१।५६। सूत्राद् द्वित्वे पूर्वस्येकारः, ग्रह० ।४।१।०४। सूत्राद् यवृत्, 'गडदबादेः० ।२।११७७। सूत्रात् गस्य घः, हो धुट्पदान्ते । ।३।१।१२। सूत्रात् हस्य ढः, 'षढोः कस्सि ।२।१।६३ सूत्रात् ढस्य क् । जुधुक्षति-गुहोग संवरणे । यद्यपि युधातुरप्युवर्णान्तस्तक्षपि तस्य तु 'इवृध० ।४।४।४७। सूत्रात् विकल्पेनेटि यियविषति, युयूवतीति, 'ओन्ति० ।४।१।६०। सूत्रादिकारः ॥५६॥
स्वार्थे ।४।४।६।
स्वार्थार्थस्य सन आदिरिट न स्यात् । जुगुप्सते ॥६॥ जुगुप्सते इत्यत्र 'गुप्तिजो० ।३।४।५। सूत्रात् सन् ॥६०)
डीयश्व्यदितः क्तयोः ।४।४।६१।
डीयतेः श्वेरैदिभ्यश्च धातुभ्यः परयोः क्तक्तवत्वोरादिरिट न स्यात् । डोनः डोनवान् । शूनः, शूनवान् । प्रस्तः, त्रस्तवान्
डोन:, डोनवान्-डीच् गतौ 'सूयत्याद्यो० ।४।२।७०। सूत्रात् नकारः । डीयेति श्यनिर्देशात् डयतेरिडेव । ट्वोश्वि गतिवृद्धयोः, शूनः, शूनवान् इत्यत्रापि पूर्ववदोदित्वात् नः । 'दीर्घमवोऽन्त्यम् ।४।१।१०३ सूत्रादन्तस्य य्वृतो दीर्घता । कृतै, नृतै, चूत इत्येतेषां 'कृतचूत० ।४।४।५० सत्रेण वेटत्वेन 'वेटोऽपतः ।४।४।६२। सूत्रेणापि क्तयोरिटनिषेधे सिद्ध ऐदित्करणं यङ्लुबर्थम् तेन यङो लोपेऽनेक स्वरत्वेऽपीटप्रतिषेधो भवत्येव