________________
( २३२ )
क्रमः ।४।४।५३। क्रमः परस्य स्ताशित आदिरिट स्यात्, अनात्मनेपदे । क्रमिष्यति, प्रक्रमितुम् । अनात्मन इत्येव-प्रक्रस्यते ॥५३॥ प्रकंस्यते–'प्रोपादारम्भे ।३।३।५१। सूत्रादात्मनेपदम् ॥५३॥ .. .
तुः ।४।४।५४॥ अनात्मनेविषयात्क्रमः परस्य तु स्ताद्यशित आदिरिट् स्यात् । क्रमिता । अनात्मने इत्येव-प्रक्रन्ता ॥५४॥
तुः तृचस्तृनश्चेत्यर्थः । आत्मनेपदविषयश्चं क्रमिः कर्मव्यतिहारवृत्त्यादिषु प्रोपव्यापूर्वश्च आरम्भादिष भवति । तुः स्ताद्यशित इत्यत्र 'ऋतो डुर्' ।१।४।३७। सूत्रात् डुर्, व्यत्यये लुग्वा ।१।३।५६। सूत्रादस्य लुक । क्रमितेति 'क्रमोऽनुपसर्गात् ।३।३।४७ सूत्राद् विकल्पेनात्मने दविषय: तेन क्रन्तेत्यपि । प्रक्रन्तेति-'प्रोप्तादारम्भे' ।३।३।५१। सूत्रादात्मनेपदम् ॥५४॥ .
न वृद्भयः ।४।४।५। वृदादिपञ्चकात् परस्य स्ताद्यशित आदिरिट न स्यात्, न चेदसावात्मनेपदनिमित्तम् । वय॑ति, विवृत्सति, स्यन्त्स्यति सिस्यन्स्यति ॥५५॥
वतूड्, स्यन्दौङ, वृधूङ, श्रधूङ, कृपोङ् एते पञ्च वृतादयः । पञ्चपरिग्रहार्थ सूत्रे बहुवचनम् । स्यान्दिकृपोरोदिल्लक्षणो विकल्पः परत्वादनेन बाध्यते, 'वृद्भयः स्यसनोः ।३।३।४५। 'कृपः श्वस्तन्याम् ।३।३।४६। सूत्राभ्यां स्ये सनि वतादयः, श्वस्तन्यां कृपिश्च अनात्मनेपदनिमित्तं विकल्पेन भवति, विकल्पपक्षे तु इड् भवत्येव यथा वतिष्यते, सिस्यन्दिषते ॥५५॥