________________
( २२६ )
. पित्सति, पिपतिषति । प्रावुवर्षति, प्राविवरिषति । वुवूषते, विवरीषते । तितीर्षति, तितरीषति । दिदरिद्रासति दिदरिद्रिषति ॥४७॥
इविति - उदनुबन्धाकरणात् 'इवु व्याप्तौ च' इति न गृह्यते । ऋधूच् वृद्धौ, ऋघट् वृद्धौ इति द्वावपि ऋधू, अद्वितुमिच्छतीति सन्, 'ऋध ईत्' ४।१।१७। सूत्रात् ऋधः स्थाने ईर्त, न च द्विः । बिभ्रतीत्यादि - 'भ्रस्जत् पाके भ्रष्टुमिच्छतीति सन् 'संयोगस्यादी० | २१८८ | सूत्रेण सस्य लोपः, 'यजसृज० |२| १|८७ | सुत्त्रात् जस्य षः, षढोः कस्सि ! २|१|६२ | सूचात् षस्य कः, 'नाम्यन्तस्था० | २|३ | १५ | सूत्राद् सकारस्य षः । 'भृज्जो भर्ज ४|४|६| सूत्राद्भर्जादेशः विकल्पपक्षे विभ्रक्षति, बिभ्रज्जिषतीत्यपि । दम्भू, सन् 'दम्भोधिप धप । ४ 19195 | न च द्विः शिश्रीषति - 'स्व रहनगमोः सनि घटि | 8 | | ०४ | सूत्राद् दीर्घः । यियविषतीत्यत्र 'ओर्जान्तिस्था० |४|१|६० सूत्रेण पूर्वस्येत्त्वम् । 'नामिनोऽनिट् | ४ | ३ | ३३ | सूत्रेण किद्वद्भावे गुणाभावस्नेन यूषति, शिश्रीषतीत्यत्र व गुणः । प्रोणु नूषतीव्यादौ 'स्वरादेद्वितीयः ४।१।४। सूत्राद् ‘नु’ इत्यस्य द्वित्वम्, ततः एकत्र 'स्वरहनगमोः सनि धुटि ४।१।१०४ । सूत्राद् दीर्घः, 'वर्णोः | ४ | ३ | १६ | सूत्राद् विकल्पेन सेट् सन् ङिद्वत् अतः प्रणुविषतीत्यत्र गुणः, गुणाभावपक्षे उव् भवति । 'हदिर्ह० १३ | ३१ | सूत्रात् णस्य अनु द्वित्वरूपकार्यात्पश्चाद्वित्त्वम् अन्वित्यस्याभावे पूर्वं 'स्वरादेद्वितीयः | ४|१ |४| सूत्रात् द्वित्वे, 'व्यञ्जनस्या० | ४|१|४४ | स्वाद पूर्वस्य लुकि प्रोन्ना वेत्यनिष्टं स्यात् । बुभूषति — अत्र 'स्वरहनगमोः० ।४।१।१०४ । सूत्रात् दीर्घ ऋ, 'नामिनोऽनिट्' | ४ | ३ | ३३ | सूत्रात् द्वित् 'ओष्ठ्या दुर् |४|४|१०७ | सत्रादुर्, 'भ्वादेर्नामिनो० | २|१|६३| सूत्राद् दीर्घ ऊर । सूत्रे भरेति शब्निर्देशो यङ्लुपो बिभर्तेश्च निवृत्त्यर्थः । अत्र भृंग भरणे इति भ्वादिको ग्राह्यः । ज्ञपीति - कृत ह्रस्वस्योपादानात् ज्ञापेजिज्ञापयिषतीत्येव । 'मारणतोषणः' |४| २|३०| सूत्राद् ह्रस्वो भवति । सिषासतीत्यत्र 'सनि | ४|२| ६१ | सुत्रात् नस्य आकारः । तितंसतीत्यत्र 'तनो वा ४।१।१०५ । सूत्राद् वा दीर्घः । पित्सतीति- रभलभ० |४|१|२१ सूत्रादिकारः । वृग् इत्यस्य प्रावुवर्षति, प्राविवरिषति । वृश सम्भक्तौ इत्यस्य ववर्षते विवरीषते, विवरीषते । 'वु तो० |४| ४ | ३५ | सूत्राद् वा दीर्घत्वम्, पक्षे विवरिषते इत्यपि एवं तितरिषतीत्यपि । दिदरिद्रिषति
,
—