________________
( २२६ )
निष्कोटा, निष्कोषिता ॥३६॥ योगविभाग उत्तरार्थः । निष्पूर्वनियमात्केवलादन्यपूर्वाच्च नित्यमेवेट भवति । कुषश् निष्कर्षे धातुः ॥३६॥
क्तयोः ।४।४।४०॥ निष्कुषः परयोः क्तयोरादिरिट नित्यं स्यात् । निष्कुषितः, निष्कुषितवान् ॥४०॥ . पृथग्योगाद् नवेति निवृत्तम् ॥४०॥
ज़.-वस्चः क्त्वः ।४।४।४१॥ .. आभ्यां परस्य क्त्व आदिरिट् स्यात् । जरीत्वा, वृश्चित्वा ॥४१॥
'ज.' इत्यस्य 'ऋवर्णश्यूटुंग०।४।४।५७। सूत्रात् निषेध वश्चे गैदित्त्वात् 'धूगौदितः।४।४।३८। सूत्रेण विकल्पे प्राप्ते वचनम् । ज. इति ज श बयोहानी इत्ययं ग्राह्यः, न तु देवादिकः तस्य 'जीवा' इति भवति । वश्चित्वा-अत्र 'क्त्वा' ।४।३।२९। सूत्रेण सेट् क्त्वा किट्ठद् न भवतीति न स्वृत् ॥४१॥
ऊदितो वा ।४।४॥४२॥ ऊदितः परस्य क्त्व आदिरिट् वा स्यात् । दान्त्वा, दमित्वा ॥४२॥
यमूसिध्यत्योरनुस्वारेत्त्वादप्राप्ते, शेषाणां प्राप्ते विकल्पोऽयम् । दान्त्वादमूच उपशमे 'अहन्पञ्चमस्य० ।४।१।१०७। सूत्रादत्र दीर्वः ॥४२॥