________________
( १६ )
स्यात् । संक्रीडते । सम इत्येव । क्रीडति । अकूजन इति किम् ? संक्रीडन्त्यनांसि ॥ ३३॥
संक्रीडते = रमते इत्यर्थः । संक्रीडन्त्यनांसि - अव्यक्त शब्द कुर्वन्तीत्यर्थः ॥३३॥
अन्वाङ्परेः ।३।३।३४।
एभ्यः परात्क्रीडतेः कर्तर्यात्मनेपदं स्यात् । अनुक्रीडते । आक्रोते । परिक्रीडते ॥ ३४॥
क्री विहारे भ्वादि: ॥ ३४॥
शप उपलम्भने | ३ | ३|३५|
उपलम्भनं प्रकाशनं शपथो वा तदर्थाच्छपतेः कर्तर्यात्मनेपदं स्यात् । मैत्राय शपते । उपलम्भन इति विम् ? मैत्रं शपति ॥ ३५ ॥
मैत्राय शपते - मैत्रं कञ्चिदर्थं बोधयतीत्यर्थः अथवा स्वाभिप्रायस्य परत्राविष्करणमुपलम्भनं शपथ इति यावत् । तत्पक्षे मैत्राय शपते इत्यस्य वाचा मात्रादिशरीरस्पर्शनेन मैत्रं स्वाभिप्रायं बोधयतीत्यर्थः । मैवं शपति = आक्रोशतीत्यर्थः ||३५||
आशिषि नाथः | ३ | ३ | ३६ |
आशीरर्थादेव नाथेः कर्तर्यात्मनेपदं स्यात् । सर्पिषो नाथते । आशिषीति किम् ? मधु नाथति ॥ ३६ ॥
सर्पिषो नाथते - सर्पिमें भयादित्याशास्ते इत्यर्थः । आशिष्येवेति