________________
( २१३ )
त्रनयोविषयभूतयोरजेवौं वा स्यात् । प्रवेता, प्राजिता. प्रवयणः, प्राजनो दण्डः ॥३॥ प्राज्यतेऽनेनेति प्रवयणः, प्राजनो दण्ड: ‘करणाधारे० ॥५॥३१२६। ... स्नादनट ॥३३॥
चक्षो वाचि क्शांग ख्यांग ।४।४।४। चक्षो वागर्थस्याशिति विषये क्शांग-ख्यांगौ स्याताम् । आक्शास्यति । आक्शास्यते । आख्यास्यति । आख्यास्यते । आक्शेयम्, आख्येयम् । वाचीति किम् बोधे-विचक्षणः॥४॥ गकारः फलवद्विवक्षायामात्मनेपदार्थस्तेन स्थानिवद्भावेन नित्यमात्मनेपदं न भवति । अनुस्वारेत्करणमिडभावार्थम् । विषयसप्तमीविज्ञानात आक्शेयम्, आख्येयम् । आक्शास्यति–'शिट्याद्यस्य द्वितीयो वा ।१।३।५९॥ सत्रात् ककारस्य खकारे आख्शास्यति एवं आक्शास्यते इव्यत्रापि । विचष्टे इति विचक्षणः 'नन्द्यादिभ्योऽनः । ५।११५२। सूत्रादनप्रन्ययः ॥४॥
नवा परोक्षायाम् ।४।४।। ''चक्षो वाचि क्शांग्ख्यांगौ परोक्षायां वा स्याताम् । आचक्शौ। .
आचख्यौ । आचचक्षे ॥५॥ एवम् आचख्शो इत्यपि ॥५॥
भृज्जो भर्ज ।४।४।६। भृज्जतेरशिति भज् वा स्यात् । भर्खा । भ्रष्टा ॥६॥ भा, भ्रष्टा-'संयोगस्यादौ स्कोर्लुक् ।।१।८८। सूत्रेण सलोपः,