________________
( २०८ )
शोङः शीत्येः स्यात् । शेते ॥१०४॥ डिन्निर्देशाद्यडो लुपि न एकारः ॥१०४॥
विङति यि शय ।४।३।१०। शोङः विङति यादौ शय् स्यात् । शय्यते, शाशय्यते । क्डिन्तीति किम् ? शेयम् ॥१०॥ यत्रो लुपि न शयादेशः ।।१०५॥
उपसर्गादूहो ह्रस्वः ।४।३।१०६॥ . उनसर्गात्परस्योहतेख्तः विङति यादौ परे ह्रस्दः स्यात् । समुह्यते। उपसर्गादिति विम् ? ऊह्यते । यीत्येव-समूहितम् । ऊ ऊह इति प्रश्लेषः किम् ? आ ऊह्यते, ओह्यते, र मोह्यते । ॥१०६॥
ओहते-आ+ऊह्यते इत्यत्र आङपूर्वः ऊहधातुः, क्यः, ते 'उपसर्गा-दहो ह्रस्वः, 'अवर्णस्येवर्णादि० ।१।२।६। सूत्रेत्र ‘ओत्वे कृते 'उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक 'इति ‘एकदेशविकृतमनन्यवद्' इति न्यायात वा ह्रस्वः प्राप्नोति इति ऊ ऊह इति प्रश्लेषः कृतः ।।१०६।।
आशिषीणः ।४।३।१०७॥
उपसर्गात्परस्येणः ईतः विङति यादावाशिषि ह्रस्वः स्यात् । . उदियात् । ई ईण इति प्रश्लेषः किम् ? आ इयात् एयात् । समेयात् ॥१०७॥