________________
( १९६ )
सनस्तत्रावा | ४ | ३ | ६६ ।
सनो लुपि सत्यामा बा स्यात् । असात असत । असाथाः, असथाः । तत्रेति किम् ? असनिष्ट || ६ ||
51
असनिष्ट —–'तन्भ्यो वा० ४ ३ ६८ | सूत्रेण विकल्पेन सिचो लुक्, अत्र सिच् न लुप्तः । केदित्वं न मन्यते नित्यमेवान्ये ॥ ६६॥
धुड्हस्वाल्लुगविटस्तथोः । ४ । ३ । ७० ।
धुङन्ताद् हस्वान्ताच्च धातोः परस्यानिटः सिचस्तादौ यादो च लुक् स्यात् । अभित्त, अभित्याः । अकृत, अकृथाः । अनिट इति किम् ? व्यद्योतिष्ट ॥७०॥
अकृतेति - यदि तनादौ पाठः स्यात्तदा 'तन्भ्यो वा० | ४ | ३ |६८ | सूत्राद्वा लुक् स्यात् । लुबधिकारे लुग्ग्रहणं सिज्लुक्यपि स्थानित्वेन 'तत्कार्यप्रतिपत्त्यर्थम् तेनावात्तामात्यादिषु सिचि विधीयमाना वृद्धिस्तदभावेपि सिद्धा भवति । (अवात्ताम् = वसं निवासे + अद्यतन्याः ताम् 'सरतः सि | ४ ३६२ सूत्रात धातुसकारस्य तः, तत्पश्चात् पूर्वं 'धुह्रस्वा० |४| ३|७० सूत्रात् सिचो लुक्, सिचो लुक्यपि स्थानित्वात् 'व्यञ्जनानामनिटि | ४ | ३ | ४५ सूत्राद् वृद्धिः क्रियते) तथासीति अनुवर्तमाने तथग्रहणं व्याप्त्यर्थम् तेन साहचयं नास्ति । तथोरिति द्विवचनं यथासंख्य परिहारार्थम् ||७० ||
इट ईति | ४ | ३ |७||
इटः परस्य सिच इति लुक् स्यात् । अलावीत् । इट इति किम् ? अकार्षीत् । इतीति किम् ? अभणिषम् ॥ ७१ ॥
अलावीदित्यत्र - सिचो लुक्यपि स्थानिवद्भावात् 'सिचि ० | ४ | ३ | ४ ४ | सूत्राद् वृद्धिः ॥ ७१ ॥