________________
( १६५ )
.पिबतिदाभूदस्थः सिचो लुप् परस्मै न चेट् ।४।३।६६। एभ्यः परस्य सिचः परस्मैपदे लुप् स्यात् । लुब्योगे न चेट् । अपात , अगात्, अध्यगात्, अदात्, अधात्, अभूत् अस्थात् परस्मैपद इति किम् ? अपासत पयांसि तैः ॥६६॥ "पिब' इति निर्देशात् ‘पां पाके' इति भ्वादेरे ग्रहणम्, पातिपायत्योर्न ग्रहणम्, तयोः अपासीदिति प्रयोगः । एतीति निर्देशात् 'इंण्क् गती, इंक स्मरणे. इत्येतयोH हणम, एतयोः 'अमात्' इत्युदाहरणम्, इकोऽध्यगात् । भू इति निर्देशाद् भवतेः अस्त्यादेशस्य भू' इत्यस्यापि ग्रहणम् । लुकमकृत्वा लुबिधानं स्थानिवद्भावाभावार्थम्, तेनाबोभोदित्यत्र न वृद्धिः।।६६।।
घेघाशाच्छासो वा ।४।३।६७।
एभ्यः परस्य सिचः परस्मैपदे लुब् वा स्यात्, लुब्योगे न चेट् । अधात्, अधासीत् । अघ्रात्, अघ्रासीत् । अशात्, अशासीत् । अच्छात्-अच्छासीत् । असात् असासीत् ॥६७॥ ट्धेः धातोः पूर्वेण नित्यं प्राप्ते, शेषेभ्योऽप्राप्ते विकल्पोऽयम् । सों से वा वा उभयो हणं न तु छाशोः साहचर्याद् देवादिकस्यैव ॥६॥
तन्भ्यो वा तथासि म्णोश्च ।४।३६८। तनादिभ्यः परस्य सिचः ते थासि च लुप् वा स्यात्. तद्योगे न्णो श्च लुप् चेट् । अतत, अतनिष्ट । अतथाः,अतनिष्ठाः । असत, असनिष्ट । असथाः असनिष्ठा ॥६॥
इह परस्मै इति निवृत्तम थास् ग्रहणात्, थास्याहचर्यात्तप्रत्ययोऽप्यात्मनेपद-सम्बन्ध्येव गृह्यते तेने ‘अतनिष्ट यूयमिह न भवति ॥६८।।