________________
( १६२ )
उदुपाभ्यां यमिरम्योर्घजि वृद्धयभावो निपात्यते । उद्यमः, उपरमः ॥५७॥ उदुपाभ्यामन्यत्र निरुपसर्गे उपसर्गान्तरे सति च पूर्वेण वृद्धि रेव ॥५७॥
गिद्वाऽन्त्यो ण ।४।३।५८।
परोक्षाया अन्त्यो ण णिद् वा स्यात् । अहं चिचय, चिचाय । चुकुट, चुकोट । अन्त्य इति किम् ? स पपाच ॥५॥ परोक्षातृतीयत्रिकैकंववनमन्त्यो णव् । णित्त्वाश्रयं कार्य क्षे प्रतिषिध्यते। णित्त्वाश्रयस्य विकल्पनात् ण घाश्रयं नित्यमेव यथा : पपौ। णित्त्वविकल्पनात् कुटादीनां गुणविकल्पः ॥५८॥ .
-
उत औविति व्यन्जनेऽ द्वः।४।३।५६। अद्व्युत्तस्योदन्तस्य धातोर्यजनादौ दिति औः स्यात् । यौति। उत इति किम् ? एति । धातोरित्येह-सुनोति । वितीति किम् ? रुतः । व्यञ्जन इति किम् ? स्तवानि । अद्वेरिति किम् ? जुहोति ॥५६॥ तोः स्थाने तातडो हित्त्वात्स्थानिवत्वं बाध्य ते तेन युतात् इत्यादी वित्त्वाभावात् नौकारः । केचित्तु यङ्लुबन्तस्यापि इच्छन्ति ॥५६॥
वोर्णोः ।४।३।६०॥
ऊोरयुक्तस्य व्यञ्जनादौ वित्योर्वा स्यात् । प्रोोति, . प्रोर्णोति । अद्वरित्येव-प्रोर्णोनोति ॥६०॥