________________
- ( १६१ )
-
. न जनबधः।४।३॥५४॥
अनयोः कृति णिति औ च वृद्धिर्न स्यात् । प्रजनः, जन्यः, अजनि । बधः, बघ्यः, अबधि ॥५३॥ बधिरत्र वन्धने इव्ययं गृह्यते । हन्यादेशस्य तु वधेरदन्तत्वात् वृद्धिप्रसङ्ग एव नास्ति । प्रजनः अत्र घत्र , जन्यः, अत्र घ्यण, अजनि-अत्र त्रिच् ॥५५॥
मोऽकमियमिरमिनमिगमिवमाचमः ।४।३॥५५॥ मन्तस्य धातोः कम्यादिवर्जस्य णिति कृति औ च वृद्धिर्न स्यात् । शमः, शमकः, अशमि । कम्यादिवर्जनं किम् ? कामः, कामुकः, अकामि । यामिः, रामः, नामः, अगामि, वामः, आचामकः ॥५५॥ .
कामुकः-श-कम० ।५।२।४०। सूत्रादुकण् ।।५५।। .
विश्रमेर्वा ।४।३॥५६॥ विश्रयोणिति कृति औ च वृद्धिर्वा स्यात् । विश्रामः, विश्रमः, विश्रामकः, विश्रमकः, व्यश्रामि, व्यश्रमि ॥५६॥ विश्रामः विश्रमः-अत्र घत्र । विश्रामकः, विश्रमकः-अत्र णकः । व्यश्रामि, व्यश्रमिः-अत्र त्रिच् । अन्ये तु विश्रमेव द्धि नेच्छन्त्येव । अपरे तु नित्यमेव वृद्धिमिच्छन्ति । एके तु घञ्येव विकल्पमातिष्ठन्ते ॥५६॥
..
उद्यमोपरमौ ।४।३।५७।
।