________________
( १८ )
Famountantrance
'एकदेश- विकृतमनन्यवत्' इति न्यायात् बाहेरपि ओकारः, तदनन्तरं "भूतपूर्वकस्तद्वदुपचारः" इति न्यायाद्, ढस्य परेऽ सत्त्वाद् वा व्यजनान्तधातुत्वे सति पुनरपि 'व्यञ्जनानामनिटि ।४।३।४५। इत्यनेन ओकारस्य वृद्धिः प्रोप्नौति, परन्तु 'समामस्य' इति व्यावृत्तिबलात् वृद्धिः प्रतिषिध्यते । अतक्षीत-तक्षौ तनूकरणे तक्ष+दि+अट् 'सिजद्यतन्याम् ।।४।५३॥ सूत्रात्सि, 'सः सिजस्तैदिस्योः ।४।३।६५। सूत्रात्सिंचः पर ईत्, धूगौदितः ।४।४।३८। सूत्राद् विकल्पेनेट् ॥४॥
वोर्णगः सेटि ।४।३।४६। उणोः सेंटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । प्रौरवीत्, प्रौणवीत् । प्रौण्णुवीत् ॥४६॥ सानुबन्धोपादानं यङ्लुन्निवृत्त्यर्थम् । सेटीत्युत्तरार्थम् । प्रौणुवीत् ऊर्युगक् आच्छादने 'वोर्णोः ।४।३।१८। सूत्रात् विकल्पेन उिद्वद् तेन गुणाभावः । संयोगात् ।२।१।५२। सूत्रादुव् ॥४६।।
1
.
व्यञ्जनादेवोपान्त्यस्य ।४।३।४७। व्यञ्जनादेर्धातोरुपान्यस्यातः सेटि सिचि परस्मैपदे वृद्धि स्यात् । अकाणीत, अकगीत् । व्यजनादेरिति किम् ? मा भवानष्टीत् । उपान्त्यस्येति किम् ? अवधीत् । अत इति किम् ? अदेवोत् । सेटौत्येव अधाक्षीत् ॥४७॥ अवधीत-हनंक अद्यतनीदिविषये 'अद्यन्यां वा० ।।४।२२। सूत्रात् वधोऽ दन्त आदेशः, सिच्, ईत्, इट्, 'अतः ।४।३।८२। सूत्रादकारलोपः ॥४७॥
वश्वजारः ।।३।४।