________________
( १८७ )
ममार्ज-अत्र गुणे कृते पूर्व सूत्रेण नित्यं वृद्धिः, न त्वनेन विकल्पः ॥४३॥
सिचि परस्मै समानस्याडिति ।४।३।४।। समानान्तस्य धातौः परस्मैपदविषये सिच्यङिति वृद्धिः स्यात् । अचैषीत् । परस्मैपद इति किम् ? अच्योष्ट । समानस्येति किम् ? अगवीत् । अङितीति किम् ? न्यनवीत् ॥४४॥ 'आसन्नः ।७।४।१२०। सूत्रादासन्ना वृद्धिर्भवति । गोरिवाचारीत्=अगवीत् 'कर्तृ:०।३।४।२५। सूत्रात् क्विप्, अद्यतनी दि, सिच् ‘सः सिज०।४।३।६५ सूत्रात् ईत् 'स्ताद्य० ।४।४।३२। सूत्रादिट् ‘इट ईति ।४।३।७१ सूत्रात्सिचो लोपः । णूधातोः० न्यनुवीत् ॥४४॥
व्यञ्जनानामनिटि ।४।२४५॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषये अनिटि सिचि समानस्य
वृद्धिः स्यात् । अराक्षीत् । समानस्येत्येव-उदवोढाम् । अनिटीति किम् ? अतक्षीत् ॥४५॥
बहुवचनं व्याप्त्यर्थम् तेनानेकव्यञ्जन व्यवधानेऽपि भवति यथा रञ्जधातोः अराङक्षीत-'सिजद्यतन्याम् ।३।४।५३। सूत्रात्सिच, 'सः सिजस्तेदिस्योः ।४।३।६५। सूत्राद् सिचे पर ईत, 'व्यञ्जनानाममनिटि ।४।३।४। सूत्रादुपान्त्यवृद्धि । जस्य गः, गस्य ककार: 'नाम्य० ।२।३।१५। सूत्रात्सस्य षः । उदवोढाम्-उत्पूर्वकवह, अद्यतनीताम्, ‘अडधातो० ॥४।४।२६। सूत्रादट, सिजद्य०।३।४।५३। सत्रात् सिच, व्यञ्जनानाम०।४।३।४५। इत्यनेन वृद्धिः, ततः वाह, 'धुह्रस्वाल्लुक ।४।३।७०। सूत्रात्सिचो लोपः, 'हो धुट्पदान्ते ।२।१।८२। सूत्राद् हस्य ढः, 'अधश्चतुर्थात्तथो-धः ।२।१७६। सूत्रात क्ततकारस्य धकारः, 'तवर्गस्य० ।१।३।६०। सूत्रात् धकारस्य ढ: 'सहिवहे. ।१।३।४३। सूत्रात् धातुढकारस्य लोपः सूत्रे वहेरित्युक्त तथापि