________________
( १८६ )
उपायत उपायंस्त महास्त्राणि । स्वीकृताविति किम् ? आयंस्त पाणिम् ॥४०॥
उपायत – 'यमः स्वीकारे' | ३|३|५| सूत्रादात्मनेपदम् । उद्वाह एवेच्छन्त्यन्ये ॥४०॥
इश्च स्थादः | ४ | ३ |४१|
स्थः दासंज्ञकाच्चात्मनेपदविषयः सिच् विद्वत् स्यात्, तद्योगे स्थादोरिश्च । उपास्थित, आदित, व्यधित ॥ ४१ ॥
न चेकारविधानादेव गुणो न भविष्यतीति किं सिचः किद्विधानेनेति वाच्यं विधानस्य ह्रस्वद्वारा 'धुह्रस्वा० |४| ३|७० | सूत्रात् सिज्लोपे चरितार्थत्वाद् गुणः स्यादिति । उपास्थित - ' उपात्स्थः ॥ ३३३३८३| सूत्रादात्मनेपदम् | आदित - देङ पालने, डुदांग दाने । व्यथित - दुधांगक धारणे च ॥४१॥
मृजो ऽस्य वृद्धि. | ४ | ३ | ४२ ॥
मृजेर्गुणे सति अस्य वृद्धिः स्यात् । मष्टि । अत इति किम् ? मृष्टा ॥४२॥
मृजो शुद्ध अदादिः || ४२ ॥
ऋतः स्वरे वा | ४ | ३ |४३|
सृजे ऋतः स्वरादौ प्रत्यये वृद्धिर्वा स्यात् । परिमार्जन्ति, परिमृजन्ति । ऋत इति किम् ? मामर्ज स्वर इति किम् ? मृज्य:
॥४३॥