________________
( १८४ )
चिन्ट् चयने स्वादिः ॥३३॥
उपान्तले ।४।३।३४॥
नाम्युपान्त्ये सति धातोः सन्ननिट किद्वद् स्यात् । बिभित्सति ॥३४॥
भिदृ पी विदारणे ॥३४॥
सिजाशिषावात्मने ।४॥३॥३॥ नाम्युपान्त्ये सति धातोरात्मनेपदविषयावनिटौ सिजाशिषौ किदवत्स्याताम् । अभित्त, मित्सीष्ट । आत्मन इति किम् ? अनाक्षीत् ॥३५॥ अनाक्षीत-सृज, अद्यतनीदि, सिच्, 'सः सिजस्ते० ।४।३।६५। सूत्रात् ईत्, 'अः सृजिदृशोऽकिति ।४।४।१११। सूत्रात् धातुमध्ये अकारः, 'व्यञ्जनानामनिटि ।४।३।४५। सूत्राद् वृद्धिः, 'यजसृजमज० ।।१।८७ सूत्रात् जस्य षकारः, षढोः कस्सि ।२।१।६२। सूत्रात् षस्य कः, 'नाम्यन्ता० ।।३।१५। सूत्रात् सस्य षः ॥३५॥
ऋवर्णात् ।४।३।३६॥ ऋवर्णान्ताद् धातोरनिटावात्मनेपदविषयौ सिजाशिषौ विद्ववत्स्याताम् । अकृत, कृषीष्ट । अतोष्ट, तीर्थोष्ट ॥३६॥ अकृत-अनेन सिवः कित्त्वात् गुणाभावः । 'धुह्रस्वा० ।४।३।७०। सूत्रात् । सिचः लुक् । अतीष्टं-'कित्त्वादिर 'म्वादे० ।२।१।६३॥ सूत्रात् दीर्घः । अत्र 'एकधातौ कर्मक्रियथैः ।३।४।८६। सूत्रेण कर्मकर्तरि आत्मनेपदं भवति,