________________
( १८० )
न्युपान्त्ये सत्येभ्यो वा क्त्वा सेट किद्वद् स्यात् । ऋतित्वा, अतित्वा । तृषित्वा, तषित्वा । मृषित्वा, मषित्वा । कृशित्वा, कशित्वा । वचित्वा, वञ्चित्वा । लुचित्वा,लुञ्चित्वा । श्रथित्वा, श्रन्थित्वा । गुपित्वा, गुम्फित्वा । न्यु पान्त्य इति किम् ? कोथित्वा, रेफित्वा । सेडति किम् ? वक्त्वा ॥२४॥ न्युपान्त्य इति विशेषणं थफान्तान्ताम् नान्येषां मंवभव्यभिचाराभावात् । कृशां न सम्भवः वञ्चलुञ्चोर्न व्यभिचारः एततु सनुदितानां लक्षणम् । 'क्त्वा ।४।३।२६ सूत्रात् कित्त्वप्रतिषेधे प्राप्ते वचनम् । ऋत घणागतिस्पधेषु । श्रन्थश्-मोचनप्रतिहर्षयोः । गुम्फत् ग्रन्थने । कुथच पूतिभावे- .. व्यावृत्तिबलादुत्तरेणापि न विकल्पः किन्तु क्त्वेत्येनन नित्यं प्रतिषेधः। वञ्चवक्त्वा -ऊदितो वा ।४।४।४२ सूत्रादिविधेर्विकल्पत्वादत्र नेट् ॥२४॥
वौ व्यञ्जनादेः सन् चायवः ।४।३।२५॥ वौ उदित्युपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वा सन् च सेटौ किद्वद् वा स्याताम् न तु यवन्तात् । द्युतित्वा, द्योतित्वा, दिद्य तिषते, दिद्योतिषते । लिखित्वा, लेखित्वा। लिलिखिषति, लिलेखिषति । वाविति किम् ? वर्तित्वा । व्यञ्जनादेरिति किम् ? उषित्वा । अय्व इति किम् ? देवित्वा ॥२५॥ . दिद्य तिषते–'धु तेरिः।४।१।४१॥ सूत्रादिकारः। उषित्वा-'क्षुधवसस्तेषाम्' ।४।४।४३। सूत्रादिट् 'यजादिवचेः किति ।४।४।७८ सूत्राद् वृत्
॥२५॥
उति शवद्भियः क्तों भावारम्भे ।४।३।२५॥ उत्य पान्त्ये सति शवहेभ्य अदादिभ्यश्च परौ भावारम्भयोः .