________________
... ( १०१ )
तिवां णवः परस्मै ।४।२।११७। वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव गवादयो यथासंख्यं वा स्युः । वेद, विदतु, विदुः । वेत्थ, विदथु,विद । वेद विद्व, विद्म । पक्षे वेत्तोत्यादि ॥११७॥ तिव, तस् अन्ति । सिव, थस्, थ । मिव्, वस्, मस्, इति नवानां णव्, अतुस्, उस् । थव् अयुस्, अ। णव्, व, म इति नव आदेशा भवन्ति । णवः इति बहुवचनेन नव प्रत्ययाः गृह्यन्ते । 'स्थानीवा० ७।४।१०६। सूत्रेण स्थानिवद्भावात्परोक्षाकायं न भवति ।।११७॥
ब्रगः पञ्चाना पञ्चाहश्च ।४।२।११। । ब्रूगः परेषां तिवादीनां पञ्चानां यथासङ्घयं पञ्च णवादयो वा स्युः तद्योगे ब्रूग आहश्च । आप आहेतु आहु । आत्थ आहथुः । पक्षे ब्रवीतीत्यादि ॥११८॥ तिव स्थाने णव, तसस्थानेऽतुस्, अन्तिस्थाने उस्, सिस्थाने थव्, थस्स्थाने अयुस् । आत्थ 'नहाहोर्धतौ ।२।१।८५ सूत्रेण हकारस्यं तकारः । अवोति'व्रतः परादिः ।४।३।६३। सूत्राद् परादिरीत् ॥११८॥
आशिषि तुह्वोस्. तिङ् ।४।२।११६
आशीरर्थयोस्तुह्योस्तात वा स्यात् । जीववात् जोवतु भवान् । जीवतात् जीव त्वम् । नन्दतात् नन्दत्वम् । आशिषोति किम् ? जीवत । किरणं गुणनिषेधार्थम् । ङित्करणात्स्थानिनस्तुवो वित्त्वं बाध्यते तेन युतात् रुतादित्यादी विद्व्यञ्जमप्रत्यया भावात् 'उत औवितिः ।४।३।५६ सत्रात् नौकार: । शित्त्वं तु न वाध्यते, यतः शितो ङित्वं, ङित्वेन वित्त्वमेव