________________
( १६७ )
जा ज्ञानोत्यादौ । ४।२।१०४ |
ज्ञाजनोः शिति जाः स्यात् न त्वनन्तरे तिवादौ । जानाति, जायते । अत्यादाविति किम् ? जाज्ञाति, जञ्जन्ति ॥ १०४ ॥
अत्यादौ – यदि धातुतिवादीनां मध्ये श्नाश्यादिप्रत्यया भवन्ति तदा ज्ञाजन्धात्वोर्जादेशो भवति । जाज्ञाति, जञ्जन्ति - यङ्लुपि रूपम्, श्नाश्यादिप्रत्ययेनाध्यवधानात् न जादेशः ॥ १०४ ॥
वादे स्वः ।४।२।१०५।
प्यादेः शित्यत्यादौ ह्रस्वः स्यात् । पुनाति लुनाति । प्वादेरिति किम् ? व्रीणाति ॥ १०५ ॥
क्रयादिषु प्यादिगणः पठति: 'पूग्श् पवने इत्यारभ्य ऋ श् गतौ इति यावत् । जानातीत्यत्र विधानसामर्थ्यान्न ह्रस्वः || १०५ ।।
गमिषद्यमश्छः | ४ | २।१०६ ।
रषां शित्यत्यादौ छः स्यात् । गच्छति इच्छति, यच्छति, आयच्छते । अत्यादाविति किम् ? जङ्गन्ति ॥ १०६ ॥
'गमिषत्' इत्यता निर्देशः 'इषच् गतौ इति दिवादेः इषश् आमीक्ष्ये' इति क्रयादेनिवृत्त्यर्थः ॥१०६॥
वेगे सत्तेर्धाव | ४ | २|१०७ ॥
सतेंवेंगे गम्ये शिति धाव् स्यात् । अत्यादौ । धावति, वेग इति किम् ? धर्ममनुसरति ॥ १०७ ॥