________________
( १६५
।
न तु दासंज्ञस्य । मिमीते, ल नीतः । व्यजन इति किन ? मिमते । अद इति किम् ? दत्तः, धत्तः ॥१७॥ दासंज्ञकानामित्ववर्जनात् दांव्दैवोर्न दासंज्ञति दांव्दवोर्यङ्लुपि कृतेपिदादीतः इत्यादौ ईत्वं भवति । मिमीते-पृभूमा०।४।१५। सूत्रण पूर्वस्य ईः । दत्त, धत्तः इति-श्नश्चातः ।४।२।६६। 'धामस्तथोश्च' ।२।१।७८। इति ॥१७॥
ईदरिद्रः ।४।रामा दरिद्रो व्यञ्जनादौ शित्यविति आत इ: स्यात् । दरिद्वितः । व्यञ्जन इत्येव-दरिद्रति ॥९॥ 'एताः शित: । ३।३।१०। इति शित्त्वम् । दरिद्रति-श्नश्चातः ।४।२।६६ सूत्रादातो लुक्, अन्तो नो० ।४।२।६६ सूत्रात् नो लुक् ॥६८।।
भियो न वा ४ाशा झियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । बिभितः, बिभीतः ।। ६६ ॥ यङलप्यपि बिभितः, बिभीतः ।।६।
हाकः ।४।२।१००। हाको व्यञ्जनादौ शित्यविति आत इर्वा स्यात् । अहितः, जहीतः ॥१०॥ अनुबन्धनिर्देश: ओहायङ्लपोनिवृत्त्यर्थः । योगविभाग उत्तरार्थः । जहितः-हा+तस् । द्वयुक्तस्येत्यनुवर्तमानं हाक इत्यस्य विशेषणम् यदि