________________
( १६४ )
द्वयुक्तजक्षपञ्चकात्परस्य शितोऽवितोऽन्तो नो लुक् स्यात् । जुह्वति, मुह्वत् । जक्षति, जक्षत् । दरिद्रति, दरिद्रत् ॥ ६४ ॥
जुह्वति, जुह्वत्-अत्र 'णिरविति व्यो | ४ | ३ | १५ | सूत्र ेण धातोरुकारस्य व् । जुह्वदित्यत्र 'ऋदुदितः | १|४ | ७० | सूत्रण नोन्तः । दरिद्रती - त्यादी 'श्नश्चाऽऽतः । ४ २ ६६ । इत्याकारस्य लुक् ॥ ६४ ||
शौ वा | ४|२| ६५।
द्व्युक्तजक्षपत्रकात्परस्यान्तोऽनः शिविषये लुग्वा स्यात् । ददति दन्ति कुलानि । जक्षति, जक्षन्ति । दरिद्रति, दरिद्रन्ति ॥ ६५ ॥
'ददति' इत्यादिषु सर्वत्र पूर्वं शतृ, पश्चात् जस् शस् वा 'नपुंसकस्य शि |१|४|५५ । सूत्र ेण जस्शस्स्थाने शिरादेशः ।। ६५ ।।
श्मश्चात: । ४ |२| ६६।
व्युक्तजक्षपञ्चतः श्नश्च शित्यवित्यातो लुक् स्यात् । मिमते, दरिद्रति क्रीणन्ति । अवितीत्येव -अजहा अक्रीणाम् ॥ ६६ ॥
मिमते- 'पू. -भू-माहाङामि: |8 || ५ | सूत्रात् द्वित्वे पूर्वस्येकारः । 11 28 11
एषामीननेऽद: । ४२६७|
द्वयुक्तजक्षपञ्चतः श्नश्चातः शित्यविति व्यञ्जनादावीः स्यात् ।