________________
( १५८ )
प्राप्ते घ्रादिभ्यस्तु प्राप्ते विकल्पः तेन दकारान्तानां दस्यापि पूर्वेण नत्वं भवति । तकारनत्त्वाभावपक्षे तु सन्नियोगशिष्टत्वाद्दस्यापि नकारों न भवति । व्यवस्थितविभाषेयम् तेन ऋणमिति उत्तमर्णाधर्मणयोरेव अन्यत ऋतं सत्यमित्यर्थः ॥७६॥
दुगोरु च ४५२॥७७॥
दुगुभ्यां परस्य क्तयोस्तो नः स्यात् । तद्योगे दुगोरुश्च । दून:
दूनवान् । गूनः गूनवान् ॥७७॥
दुट्, उपातापे, गुङ् शब्दे ॥ ७७ ॥
क्षंश चिपचो मकवम् ||४|२७८॥
एभ्यः परस्य क्तयोस्तो यथासङ्ख्यं मकवाः स्युः । क्षामः, क्षामवान् । शुष्कः शुष्कवान् । पक्व । पक्ववान् ॥७८॥
क्षं क्षये क्षायति ॥ ७८ ॥
निर्वाणमवाते | ४|२|७६ ।
अवातेः कर्तरि निर्र्वाद् वातेः परस्य क्तयोस्तो नो निपात्यते । निर्वाणो मुनि । अवात इति किम् ? निर्वतो वातः ॥ ७६ ॥
वाँकु गतिगन्धनयोः निर्वाति स्म ' गत्यर्था ० | ५ | १ | ११ | इति क्तः, 'स्वरात् |२| ३|८५ । सूत्रेण णः ।। वातिधातुः अकर्मक अत कर्ताऽर्थो लभ्यते ॥७६॥