________________
( १५६ )
-
'ख्याध्यावर्जस्य धातोर्यद्वजनं तस्मात्परा याऽन्तस्था तस्याः परो य आस्तस्मात्परस्य क्तयोस्तो नः स्यात् । स्त्यानः-स्त्यानवान व्यञ्जन इति किम् ? यातः । अन्तस्था इति किम् ? स्नातः । आत इति किम् ? च्युतः । धातोर्व्यञ्जनेति ? निर्यातः । अख्याध्य इति किम् ? ख्यातः, ऽयातः । आतःपरस्येति किम् ? दरिद्वितः ॥७॥
स्त्य संघाते-स्त्यानः । दरिद्रितः-अत्र इटा व्यवधानम् ॥७१॥
पूदिव्यञ्चे शाङ्तानपादाने ।४।२।७२। एभ्यो यथासख्यं नाशाद्यर्थेभ्यः परस्य क्तयोस्तो नः स्यात् । पूना यवा: आधुनः, समक्नौ पक्षौ । नाशाद्यूतानपादान इति ? पूतम् घृतम्। उदक्तं जलम् ॥७२॥
पूना यवाः विनष्टा इत्यर्थः । समक्नौ-पक्षिणः पक्षी सङ्गतावित्यर्थः । अनपादाने इत्यस्य कोऽर्थ ? अञ्चिवाच्या क्रिया यदि अपादान क्रियासाधिका न भवतीत्यर्थः । उदक्त जलम् । अत्र कपःदेः जलं निष्कासितमिति अपादानकारकसाधिका क्रियाऽस्ति ॥७२।।
सेर्गासे कर्मकर्तरि ४ारा७३।
से: परस्य क्तयोस्तो ग्रासे कर्मकर्तरि नः स्यात् । सिनो ग्रासः स्वयमेव । कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण ॥७३॥
पिंगट बन्धने, पिंगश् बन्धने द्वयोरपि ग्रहणम् । 'षः सोऽष्टय० ।२।३।६८ इति सः । सिनोति सिनाति वा ग्रासं मैत्र: स एवं विवक्षति नाहं ग्रासं सिनामि सिनोमि स्म, अपि तु सितो ग्रासः स्वयमेव ॥७३॥ ..