________________
( १५५ )
न्तत्वादुत्तरेण भविष्यति किम् ऋ ग्रहणेनेति वाच्यम् उत्तरेण क्तयोर्भवति, अनेन तु क्तिक्तक्तवतुषु । अथ क्त्यर्थम् ऋ तां क्तावित्युच्येत, तर्हि ऋतां क्तावेव स्यात् क्तयोस्तूत्तरेणापि न स्यात् ॥६८॥
रदादमर्छमदः क्तयोर्दस्य च ।४।२।६८। मूच्छिमदिवर्जात् रदन्तात् परस्य क्तयोस्तस्य तद्योगे धादतुश्च न : स्यात् । पूर्णः, पूर्णवान् । 'भिन्नः, भिन्नवान् । अमूर्च्छमद इति किम् ? मूर्तः सत्तः । रदान्तस्येति किम् ? चरितम मुदितम् ॥६॥ मूर्त:-'मूर्छा-मोहसमुच्छाययोः' मूर्छायते स्म इति ‘क्तक्तवतू" ।५।१।१७४ इति क्तः, 'राल्लुक् ।४।१।११०। सूत्रेण छलोपः। 'भ्वादे०' २।१।६३ इति दीर्घः । वर्णकदेशानां वर्णग्रहणेनाग्रहणात्, ऋकारस्य मध्येऽधंगात्रो रेफ: अग्रे पश्चाच्च तुरीयः स्वर भाग इति रेफात्परेण स्वरभागेन व्यवधानाद् वा कृत, कृतवानित्यत्र न भवति ॥६॥
सूयत्याहोदित: ४।२।७०।
स यत्यादिवो नवभ्यः ओदिद्भ्यश्च परस्य क्तयोस्तोनः स्यात् । सूनः, स नवान् , दूनः, दूनवानः लग्नः, लग्नवान् ।।७०॥ सूयतीति श्यनिर्देशात् सूतिसुवत्योर्न भवति । ओत्=ओकारः इत् अनुबन्धो येषां ते ओदितः । धूङोच् प्राणिप्रसवे, दूङ्च् परितापे, ओलस्जति वीडे लज् लस्ज् वा लज्यते स्म इति 'क्तक्तवतू, चजः कगम ।२।१।८६ । इति जस्य गः, प्रकृत सूत्रेण तस्य नः ॥७०॥
व्यञ्जनान्तस्थातोऽख्याध्यः ।४।२।७१॥