________________
( १५४ )
पञ्चमस्य वन्याङ् स्यात् । विजावा । ध्वादा ॥६५॥ पुनराग्रहणं ताविति नवेति च निवृत्त्यर्थम् । डित्करणं ध्वावेत्यादौ गुणनिधार्थम् । जन्ःविजायते इति विजावा। धूण भ्रमणे धुयतीति ध्वावा । 'मन्वन्० ।५।१।१४७। सूत्रेण वन् ॥६६॥
अपाच्चायश्चिः क्तौ ।४।२।६६। अपपूर्वस्य चायतेः क्तौ चिः स्यात् । अपचितिः ॥६६॥ चायग् पूजाविशामनयोः ॥६६॥
लादो ह्लद् क्तयोश्च ।४।२।६७. ह्लादेः तक्तवतोः क्तौ च ह्लद् स्यात् । लन्नः न्वान् हलत्तिः ॥६७॥ 'रदादमुर्छा० ।४।२।६९। सूत्रेण दकारतकारयोर्नकारः ॥६७॥,
ऋल्वादेरेषां तो नोऽप्रः ।४।२।६८।। पृ.वर्जात् ऋदन्तात् ल्वादिभ्यश्च परेषां क्तितक्तवतूनां तो नः स्यात् । तोणिः, तीर्णः, तीर्णवान् । लूनिः, लूनः, लूनवान । धूनिः, धूनः, धूनवान् । अप्र इति किम् ? पूत्तिः, पूर्तः, पूर्तवान ॥६॥ तरण तोणिः । तीर्यते स्मः तीर्णः, तरति स्म-तीर्णवान् । लवनं=लूनिः ल्वादिषु ये ऋकारातास्तु प्रभृतयस्तोषामृ.ग्रहणेनैव सिद्ध तत्र पाठः प्वादिकार्यार्थः । क्राद्यगणो ल्वादिः । न च ऋकारान्तामिरादेशे रकारा