________________
( १५३ )
खनिजनोरिटा भवितव्यमिति धुडादिः सन्न भवति इति हेतोः खनिजनोः प्रयोगावदर्शितौ । सिसनिषति--'इवृध०' ।४।४।४। सूत्रेण वेट् । णिस्तो० ।२।३।३७। इति नषत्वम् । क्ङितीत्यसंभवादिह न सम्वध्यते ॥६२॥
को नवा ।४।२।६२॥
एषां ये. विङति आः वा स्यात् । खायते, खन्यते, चाखायते, चङ्खन्यते, सायते, सन्यते, प्रजाय, प्रजन्य । वित्तीत्येवसान्यम् जन्यम् ॥६२॥ .
'दिवादेः श्यः ।३।४।७२। इति श्ये तु 'ज्ञाजनोऽत्यादौ ।४।२।१०४। सूत्रेण नित्यं जादेशः इति तदुदाहरणं न दर्शितम् ॥६॥
तनः क्ये ।४।२।६३॥
तनः क्ये आः वा स्यात् । तायते, तन्यते । क्य इति किम्तन्तन्यते ॥६३॥ तन्तन्यते-अत्र यङ्प्रत्ययः ॥६३।।
तौ सनस्तिकि ।४।२।६४॥ सनस्तिकि तौ लुगातौ वा स्याताम् । सतिः, सातिः, सान्तिः ॥६४॥
सान्तिरित्यत्र ‘अहन्पञ्चमस्य० ।४।१।१०७। सूत्रेण दीर्घः ।६४॥
वन्यापञ्चस्य ।४।२।६॥