________________
[ १५२ ]
नहि ० | ३|२८५ सूत्रेण 'परि' इत्यस्य दीर्घः । सुमत्, सुवत्, 'क्रुत्संपदादिभ्यः क्विप् । ५ । ३ । १ १४ । सूत्रात्क्विप् ॥५८॥
न तिकि दीर्घश्च ॥ ४२५६ ।
एषां तिकि लुक् दीर्घश्च न स्यात् । यन्तिः, रन्तिः, नन्तिः, गन्तिः, हन्तिः, मन्तिः, वन्तिः, तन्तिः ॥ ६६ ॥
अत्र सूत्रे यमि- रमि० |४| २५५॥ इति सूत्रोक्ताः सर्वे धातवो गृह्यन्ते न तु पूर्वसूत्रोक्ताः गमादय एव । 'यम्' उपरमे' यम्यादित्याशास्यमानो यन्तिः, रंसीष्ट इत्याशास्यमानी रन्तिः, नम्यादित्याशास्यमानो नन्तिः, गम्यादित्याशास्यमानो गन्तिः, हन्यादित्याशास्यमानो हन्तिः, मंसीष्टेत्याशास्यमानो मन्तिः, वन्यादित्याशास्यमानो वन्तिः, तन्यादित्याशास्यमान तन्तिः । सर्वत्र ' तिक्कृतौ नाम्नि |५|१|७१ | सूत्रात् तिक् । प्रकृतसूत्रण नलोप, अहन्पञ्चमस्य० ४ १ १०७॥ सूत्रेण प्राप्तोऽपि दीर्घविधिः प्रतिषिध्यते ॥ ५६ ॥
आः खनिसनिजनः |४| २६०|
एषां धुडादौ क्ङिति आः स्यात् । खातः रूातः जातः, जातिः, विङतीत्येव -- चङ्खन्ति । धुटीत्येव -- जनित्वा ॥ ६०॥२ खायते खन्यते स्मवा=खातः । क्त० | ५|१|१७४ | सूत्रात् क्तिः, वेटोपतः || ४|४|६२ | सूत्रादिभावः । षणूयी दाने, षण भक्तो द्वयोरपि ग्रहणम् सन् - सायते स्म सन्यते स्म वा इति सातः । चङ खन्ति - खन्धातोः यङ्, तस्य लोप:, तिप्रत्ययश्च ॥ ६० ॥
सनि |४ |२| ६१
एषां धुडादौ सनि आ स्यात् । सिषासति धुटीत्येव — सिसनि पति ॥ ६१ ॥