________________
( १५० )
रजन्ति अस्मिन्निति-रङ्गः । 'व्यञ्जनाद्० ।५।३।१३२॥ सूत्रात् घन ॥५२॥
स्वदो जवे ॥४॥२॥५३॥ स्यन्देपनि नलुकवृद्धयभावौ निपात्येते वेगेऽर्थे । गोस्यदः । जव इति किम् ? घृतस्यन्दः ॥५३॥ "भावाकोः ।५।३।१८। इति व्यञ्जनाद्० ।५।३।१३२॥ सूत्रात् वा घन ॥५२॥
दशनाऽवोदधौद्म प्रश्रय-हिमश्रथम् ॥१॥२॥५४॥ एते नलोपादौ कृते निपात्यन्ते । दशनम्, अवोदः, एधः, उमः, प्रश्रयः, हिमश्रथः ॥५४॥ दश्यतेऽनेनेति=दशनम्, करणाऽऽ 'धारे' ।५।३।१२६। सूत्रांदनट् । प्रायेणानट्प्रत्ययान्तः क्लीबः स्त्रीलिङ्गो वा । यदि च दन्तपर्यायः दशनशब्दस्तदा पुल्लिङ्गत्वम् । अवपूर्वः उन्दैप् क्लेदने ‘भावा० ।५।३।१८। सूत्राद् घत्र , गुणः, गुणे कृते उपसर्गस्या० ।१।२।१६। सूत्रादकारलोपः । त्रिइग्धपि दीप्तौ, घत्र ।
औदमः उन्देः परो मन् । प्रपूर्वः श्रन्थ् । हिमपूर्वः श्रन्थ् , घत्र । निपातनान्सर्वत्र नलोप: घनि वृद्धयभावश्च निपात्यते ॥५४॥...
यमिरमिनमिमि हनि मनिवनतितनादे-धुटि क्डिति ।४।२॥५५॥
एषां तनादीनां च धुडादौ विङति लुक् स्यात् । यतः, रत्वा, नतिः, गतः, हतः, मतः, वतिः, ततः, कृतः, । धुटोति किम् ? यम्यते । विडतोति विम् ? यन्ता ॥५५॥