________________
( ११४ ) अतिराजमाख्यत् "णिज्बहुलं० ।३।४।४२। सूत्रात् णिच्, 'त्र्यन्त्यस्वरादेः ७।४।४३। सूत्रादन्त्यस्वरलोप: “अन्यस्य' ।४।१।८। सूत्राद् द्वित्वम् । शासेरूदित्करणं यङ्लुन्निवृत्त्यर्थम् । येन नाव्यवधानमिति न्यायादेकेन वर्णेन व्यवधानेऽपि स्वरः स्वस्य स्थानी भविष्यतीति कि सुपान्त्यग्रहणेनेति चेदत्रोत्यते उपान्त्यग्रहण नुत्तरार्थम् अन्यथा 'ऋवर्णस्य ।४।२।३७। सूत्रेणान्त्यस्यापि कारस्य ऋत् स्यात् ॥३५॥
भाज-भास-भाष-दीप-पीड-जीव-मील-कण-रण-वणभण-श्रण-ह-हेठ-लुट-लुप-लपां नवा ।४।२।३६ । एषां ऊपरें णावूपान्त्स्य ह्रस्वो वा स्यात् । अबिभ्र जत्, अबभ्राजत् । अबीभषत् अबभाषत् । अदीदिपत् आदिदीपत् ।अपीपिडत, अपिपोडत् ।अजोजिवत् अजिजीवत्। अमोमिलत अमिमोलयत्।अचो कगत् अचकाणत् ।अरोरणत्,अरराणत् । अवीवणत्, अववाणत् । अबीभणत्, अबभाणत् । अशिश्रणत्, अशश्रागत् । अजूहवत्, अंजुहावत् । अजीहिठत्, अजिहेठत् । अलूलुटत्, अलुलोटत् । अलूलुयत, अलुलोपत्. । अलीलपत, अललापत् ॥३६॥ एजङ ब्रेजुङ भाजि दीप्ती अथवा राजग टुभाजी दीप्तौ भ्राज् । भासि दीप्तौ भास । भाषि च व्यक्तायां वाचि इति भाष । दीपैचि दीप्तौ इति दीप् । पीडण् गहणे इति पीड़ । जीव प्राणधारणे इति जीव । मील निमेषणे । 'अण रण वणेति दण्डकधातौ कण, रण, वण, भण। श्रण दाने, इत्यस्य श्रणधातोदीनार्थस्य घटादित्वात् ह्रस्वत्वं सिद्धमेवास्ति अणण दाने इत्य स्यतु 'यमोऽपरि०' ।४।२।२९ सूत्रेण णिचि यम एवेति नियमादप्राप्तस्य विकल्पः । अत्र च पाकार्थेऽर्धान्तरे सति प्रकृतस्त्रोण विकल्पेन ह्रस्वः । ढेग् स्पर्दाशब्दयोः । हेठि विबाधायाम् । लुटच विलोटने। लुप्लुती छेदने । लप व्यक्त वचने । बहुवचन शिष्ट प्रयोगानुसारेणान्येषामपिरि - ग्रहार्थं तेन अविभ्रसत् अबभ्रासदित्याद्यपि सिध्यति ।।३६।।
भादवर्णरय ।४।२।३७।