________________
( १२६ )
आवश्यकोपाधिके घ्यणि चजोः कगौ न स्याताम् । अवश्यपाच्यम्, अवश्यरञ्ज्यम् । आवश्यक इति किम् ? पाक्यम् । ॥४।१।११५॥ अवश्यं पचतीति अवश्यपाच्यम् “मयुरव्यंसकेत्या०" ।३।१।११६। सूत्रात्समासः, 'णिन्चावश्यका० ।५।१॥३६॥ इति घ्यण् । अकारान्तोऽनव्ययप्यवश्यशब्दोऽस्मि ।४।१।११५॥
निप्राद्य जः शको ।४।१।११६॥ आभ्यां युजः शक्ये गम्ये ध्यणि गो न स्यात् । नियोज्यः, प्रयोज्यः । शक्य इति किम् ? नियोग्यः ।४।१।११६। नियोक्तु शक्यः,नियोग्यः ।:प्रयोक्तु शक्यः प्रयोग्यः । 'शक्ताहे' ।५।४।३५॥ सूत्रेण ध्यण् ।४।१।११६॥
भुजो भक्षने।४।१।११७॥ भुजो भक्ष्यार्थे घ्यणि गो न स्यात् । भोज्यं पयः। भक्ष्य इति किम् ? भोग्या भूः॥११७॥ भोग्या भूः=पालनीया इत्यर्थः । 'ऋवर्णव्यज्जनाद० ।५।१॥१५॥ इति घ्यण् ॥११७॥
त्यज्यप्रवचः ।४।१।११८॥
एषा घ्यणि कगो न स्याताम् । त्याज्यम्, याज्यम्, प्रवाच्यः। ॥११८॥
याज्यम् इति अत एव प्रतिषेधात् यजिधातोः पर: घ्यणपि भवति अन्यथा