________________
( १२५. )
न्यवादयः कत्लो उद्गादयो गत्ये मेदियो बत्ती कृते निषात्यन्तै । न्युङ्कः । शोकः । उद्गः । न्यूद्गः । मेधः । औधः ॥११२॥ नि+अञ्च्, न्यञ्चतीति न्यङ्क :, निपात्नात् उप्रत्ययः निपातनात् चस्य कः । शु.त्रि शोकः, क्त सेट्त्वान्न प्राप्नोति, घोऽन्यत्र शोच्यम् । उब्जत् आर्जवे उब्जेनि क्ते सेट्वान्न प्राप्नोतीति घजि सति जकारस्य निपतिनात् गत्वम्, उपान्त्यस्य च दत्वम् उद्गः इति । नि + उब्ज । मिहेरचि संज्ञायां हस्य घत्वम्, मेघः। अन्यत्र मेहः । वहेरनुपसर्गस्य वकारस्य ओत्वं घत्वं च-ओघःप्रवाहः इत्यर्थः ॥११२॥
न वञ्चेर्गतौ ।४।१।११३। . गत्यर्थस्य वञ्चेः कत्वं न स्यात् । वञ्चं वञ्चन्ति । गताविति किम् ? वङ्क काष्टम् ॥११३॥ यञ्चं वञ्चन्ति गन्तव्यं गच्छन्तीत्यर्थः । वङ्क काष्टम् =कुटिलमित्यर्थः ॥११३॥
यजेयंज्ञाङ्ग ।४।१।११४॥
. यज्ञाङ्गवृत्तेर्यजेर्गत्वं न स्यात् । पञ्च प्रयाजाः । यज्ञाङ्ग इति - किम् ? प्रयागः ।४।१।११४॥. ... ... ... . . -
प्रयाजा:=प्रेज्यन्ते एभिः 'व्यज्जनाद् घन ५।३।१३। प्रयलमानि भावे घत्र वा ॥४॥३॥१३॥ . . . . . . . .
.
-
घ्यण्यावश्यके ।४।१।११५॥.