________________
( १२४ )
वस्य उपान्त्येन सह ऊट, गुणः । मः-किवा । मूति-क्तिः । अव–अवतीति ओमा 'मम्वन्० ।५।१।१४७॥ इति मन्, अवतीति ओम्, ओणादिकः म्, 'मव्यवि०।४।१।१०६। इति अवस्थाने ऊट गुणः । ऊ:-अत्र क्विप, ऊतिःक्तिः । श्रोमा-विच् गतिशोषणयोः, मन्, क्विप्, क्तिः ज्वर रोगे, जित्वरिष् संभ्रमे “रदादमूर्छा." ।४।२।६६। इति तकारस्य नकारः । श्रिव्यविमवधातूनां पूर्वमुपान्यः ततः वकारः विद्यते, ज्वरित्वरोर्वकारात्पर उपान्त्यः इत्थं पूर्वोपान्प्त्येन सह, परोपान्त्येन च सह वकारस्य ऊट . . भवतीत्यर्थः । मव्यादौ 'इकिश्तिव्० ।५।३।१३९। सूत्रेण स्वरूपार्थस्येकारस्य निर्देणात् 'तिवा शवा०' इति न्यायाप्रवृत्तौ यङ् लुप्यपि मामोतीत्यादाट सिद्धः ॥१९॥
राल्लुक ।४।१।११०॥ रात्परयोश्छ्वोरनुनासिकादौ क्वौ धुडादौ च प्रत्यये लुक् स्यात् । मोर्मा । मूः । मूत्तिः। तोर्मा, तूः, तूर्णः ॥११०॥ शूटोऽपवादः । मूर्छा मोहसमुच्छाययोः, मन् 'भ्वादेर्नामिनो दी| र्वोwजने ।२।१।६३। इति दीर्घः तस्यासत्त्वाद् गुणे मोर्मा । तू हिंसायाम मनि तोर्मा । मूर् तूर् इत्यत्र ‘पदान्ते' ।२।१।६४। इत्यनेन दीर्घः ॥११०।।
क्त ऽनिटश्चजोः कगो घिति ।४।११११। क्त ऽनिटो धातोजोघिति यथासङ्ख्यं कगौ स्याताम् । पाकः । भोग्यम् । क्तऽनिट इति किम् । सङ्कोचः कूचः ॥१११॥ पाकः-"भावकों: ।५।३।१८। सूत्रेण पत्र । भोग्यम्-'ऋवर्णजनाद् घ्यण् ।५।१।१५०। इति ध्यण् ॥१११॥
न्यङ्कद्गमेघादयः ।४।१११२