________________
( १२१ )
द्वितीये प्रयोक्तरि णिमुत्पद्यते तदा श्र न निपात्यते । श्राति स्म थायति स्व वा पविः क्षीरं स्वयमेव, तद् चैत्रेण प्रयुच्यते स्मेति वाक्ये णिग्, सोऽपि श्रपयन्मैत्रेण प्रयुज्यते स्मेति वाक्ये पुनर्णिगि श्रपितं हविश्चत्रेण मैत्रेणेति ॥१०॥
यवृत्सकृत् ।४।१।१०२। अन्तस्थास्थानमि-उ-ऋत्सकृदेव स्यात् । संवीयते ॥१०२॥ यावत्संभवस्तावद् विधिरिति न्यायात्पुनः प्राप्तः प्रतिषिध्यते । संबीयतेअत्र यकारस्य 'यजादिवचे:०।४।१।७६ इति वृति पुनर्वकारस्य प्राप्तनेन प्रतिषिध्यते ॥१०२॥
दीर्घमवोऽन्त्यम् ।४।१।१०३। वेग्वर्जस्य वृदन्त्यं दीर्घः स्यात् । जीनः । अव इति किम् ? उतः अन्यमिति । किम् ? सुप्तः ॥१०३॥ सुप्तः ,'ज्ञानेच्छा० ।५।२।३२॥ इति क्तः ॥१०३।।
स्वरहन्गमोः सनि धुटि ।४।१।१०४। स्वरान्तस्य हन्गमोश्च धुडादौ सनि दीर्घः स्यात् । चिचीषति। जिघांसति, जिगांसते। धुटीति किम् ? बियविषति ॥१०४॥ जिघांसति-“अडे हिहनो हो घः पूर्वात् ।४।१॥३४॥ इति हस्य घः । गम्विति इणिकिङादेशस्य गमे ग्रहणाद् गच्छतेनं भवति । "सनीत्रश्च ।४।४।३५ इति गमुः। यियविषति-"इवृधभ्रस्ज' ४।४।४७ इत्यनेन इट् ॥१०४॥ तनो वा ।४।१।१०५॥