________________
( १२० )
श्यवान् । अवशीनम् अवश्यानं हिमम् । अवश्यानः । अवश्यानवान् ॥६६॥ अवशीनमित्यादि-द्रव्यमूर्तिस्पर्शयोरप्यनेन परत्वाद् विकल्पो भवति । वाशब्दस्य व्यवस्थित-विभाषार्थत्वादन्योपसर्गाभ्यामभ्यवाभ्यां परस्य श्यायते शीर्नकारश्च न भवति ।।६।।
श्रः शृतं हविःक्षीरे ।४।१।१००। श्वातेः श्रायतेश्च क्ते हविषि क्षीरे चार्थे शनिपात्यते । शतं हविः क्षीरं स्वयमेव । हविः क्षीर इति किम् ? श्वाणा यवागूः ॥१००॥ श्रांक पाने, | पाके श्रातिश्रायती अकर्मको कर्मकर्तृ विषयस्य पचेरर्थे वर्तते तयोरेतन्निपातनम् । श्राति स्म श्रायति स्म वा हवि: क्षीरं चैत्रः, स एवं विवक्षितवान् । नाहंश्रामि स्म श्रायमि स्म वा किन्तु हविः क्षीरस्वयमेव श्रायते स्म 'गत्यर्थाक० ५।१।१२। इति क्तः,अण्यन्तयोः पच्यमानकर्तृकयोनिपातोऽयम् ॥१००॥
श्रः प्रयोक्त्रक्ये ।४।१।१०१॥
श्रातेः श्रायतेर्वा ण्यन्तस्यैकस्मिन् प्रयोक्तरिक्ते परे हविः क्षीरयोः शनिपात्यते । शतं हविः क्षीरं वा चेत्रेण । हविःक्षीर इत्येवश्रपिता यवागूः । अप्रयोक्त्रंक्य इति किम् ? श्रपितं हविश्चत्रण मैत्रोण ॥१०२॥ श्राति श्रायति वा हविः क्षीरस्वर मेव तत् चैत्रेण प्रायुज्यत, निपातने शतं हविः क्षीरं वेति । श्राति स्म श्रायति स्म वा यवाग, स एवं विवक्षितवान् नाहं श्रामि स्म श्रायामि स्म किन्तु यवागूः स्वयमेव श्रायते स्म । यवागः स्वयमेव श्रायमाणा केनचित् प्रायुज्यत, णिगि 'अतिरीव्ली०१-४।२।२।१ इति पोऽन्ते, 'घटादे:०' ४।२।२२ इति ह्रस्वे च श्रपिता यवागूः । यदा पुन