________________
( ११८ )
अनुपसर्गस्य प्यायेः तक्त वतोः पीः स्यात् पीनम् । पीनवन्मुखम् । पीनवन्मुखम् । अनुपसर्गस्योति किम् ? प्रप्यानो मेघः ॥१२॥ प्यायते स्म पीनम् ‘गत्यार्था० ।५।१।११॥ इति क्तः, 'सूयत्याद्योदितः । ।४।२।७०। इति नकारः। प्रप्यानो मेघः-प्यायते स्म इति क्तः 'वोः प्वय ।४।४।१२१॥ इति यकारलोपः 'व्यञ्जनान्तस्थातोऽख्याध्यः ।४।२१७११ इत्यनेन तकारस्य नकारः ।।२।
आङोऽन्धधसोः ।४।११६३॥ आङः परस्य प्यायेरन्धूधसि चार्थे क्तयोः परतः पीः स्यात् । आपीनोऽन्धुः। आपीनमूधः। अन्धूधसोरिति किम् ? आप्यानश्चन्द्रः । माङः एवेति नियमात् प्राप्यानमूधः ॥१३॥ अन्धुर्वणम्, ऊधसो वा पर्यायः ॥६३।।
स्फायः स्फीर्वा ।४।१६।। स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् । स्फीतः, स्फीतवान् । स्फातः स्फातवान् ॥१३॥ विकल्पं नेच्छन्त्यन्ये ॥४॥
प्रसमः स्त्यः स्तीः।४।१६५॥ प्रसमसमुदायपूर्वस्य स्त्यः क्तयोःपरयोः स्तीः स्यात् । प्रसंस्तीतः, प्रसंस्तीतवान् । प्रसम इति किम् ? संप्रस्त्यानः ॥६५॥ संप्रस्त्यान इति–व्यावृत्तौ केवलात्प्रोपसर्गान्न दर्शितम्, उत्तरेण विधानात् ॥६५॥