________________
( ११३ )
-
ज्यश्च यपि ।४।१७६।
ज्यो गश्च यपि वृन्न स्यात् । प्रज्याय । प्रवाय ॥७६ . ... ज्यांश् वयोहानौ वेग तन्तेसन्ताने ॥७६॥ . .
व्यः ।४।१।७७। 'व्यो यपि य्वृन्न स्यात् । प्रव्याय ॥७॥ योगविभाग उत्तरार्थः ॥७७॥ .. . .
संपरेर्वा ।४।१।७।
।..।
आम्यां परस्य न्यो यपि बृद्धा न स्यात् । संव्याय । संघीय । परिव्याय । परिवीय ॥७८॥ .. संवीय-कत्वो यप्, निरपेक्षत्वेनान्तरङ्गत्वात्प्रागेव य्वृतः “दीर्घमवोऽन्त्यम् ।४।१।१०३। इति दीर्घत्वम्, न तु तोन्तः ॥७८।।.
-यजादिवचे किति ।४।४७६
यजादेचेश्च सस्वरान्तस्था किति परे रबृत् स्यात् । ईजुः, उयुः, ऊचुः । कितीति किम् । यक्षीष्ट ॥७॥ नेति निवृत्तम् प्राप्तेरभावात् । यजादिरित्यत्र सूत्रे नवादि यजादयः संगृहीताः, सर्वेषां वृत्ः प्राप्तिः । यजी, वेग्, ऊयुः, वयादेशयक्षे 'अविति वा' ४।१७५॥ सूत्रात् ववु,ऊवुरित्यपि । वचिति वचंक, ब्रूगादेशो वा । नित्याणिजतर्यजादिभिः साहचर्यात् वच्यते इत्यत्र यौजादिकस्य तु न भवति । ॥ ७९ ॥