________________
[ ११२ ]
न वयो य |४|१|७३ ॥ य्
वेगो वयो य् परोक्षायां य्वृन्न स्यात् ऊयुः ॥७३॥
पूर्वस्येति निवृत्तमसंभवात् । ऊयुरिति - वेग् 'वेर्वय् | ४|४|१६| इति वयादेश: 'यजादिबचे: ० | ४ ||७६ | इति वकारस्य वृत् । 'व्यञ्जनस्या ० ' | ४ | ३ | ४४ ॥ इति यलोपे 'समानानां तेन० | १| २|१| इति दीर्घः अत्र 'यजादिवः किति |४|१|७६ | सूत्रेण यकारस्य वकाराकारेण सह वृत्प्राप्नोति । ॥ ७३ ॥
वेरयः |४|१|७४ |
गोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां वृन्न स्यात् । ववौ । अय इति किम् ? उवाय ॥ ७४ ॥
ववौ = 'बेर्वय् ||४|४|१८ | सूत्रेण वयादेशस्य बिकल्पप्रवृत्तेर्वयादेशाभावः । अन यजादिव० ४। १ ७२ । इति पूर्ववकारस्य वृत्प्राप्नोति । उवायवयादेशे किदभावात् 'यजादिवचे: ० |४|१| ७६ । इत्यस्याप्रवृत्तो द्वित्वे 'यजादिवश्० |४|१|७२ | इति पूर्ववकारस्थ वृत् ॥ ७४॥
अविति वा |४|१।७५।
वैगौऽयन्तस्याविति परोक्षायां वृद्वा न स्यात् । ववुः, ऊवः । ॥७५॥
ऊयुः अत्र पूर्वं वृत्ततो द्वित्वं 'वृत्सकृद्' |४|१|१०२ । सूत्रात् पश्चाद् - वकारस्य न वृतु । द्वित्वे कृते पश्चात् धातोरूवादेशे सति पश्चात्पूर्वस्य समानस्य दीर्घः ॥ ७५।।