________________
- ( १०६ )
अचिक्वणत् । अस्वरादेरिति किम् । औष्णुनवत् ॥६४॥. ननु ‘स्वरस्य' ।७।४।११०। इति परिभाषया पूर्वस्मिन् इत्वे विधेये स्वरादेशस्य ह्रस्वस्य स्थानित्वेन लघुनीत्यभावादित्वं न प्राप्नोति ? उच्यते क्वचित्परिभाषाया अनित्यता ॥६४॥
स्मृदृ त्वरप्रथम्रदस्तृस्पशेरः ।४।१॥६५॥
एषामसमानलोपे उपरे णौ दिवत्वे पूर्वस्यात्स्यात् । असस्मरत् । अददरत् । अतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत्॥६५॥
सन्वद्भावापवादः, लघोर्दीर्घोऽ० ।४।१।६४।इत्यस्यापि अपवादः । स्मृहत्वरप्रथम्रदः इत्येतेषां घटादित्वात् ‘घटादेह्रस्वो०।४।२।२४। इत्यनेन ह्रस्वः । स्तृ.-अतस्तर॑त् । स्पशिः, सौत्रः स्पशिण इति णिजन्तो वा ॥६५॥
वा वेष्टचेष्टः ।४।४॥६६॥ अनयोरसमानलोपे उपरे णौ दिवत्वे पूर्वस्याद्वा स्यात् । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् ॥६६॥ • 'णिश्रि० ।३।४।५६। इति ङः ॥६६॥
ई च गणः ।४।१।६७। गणेङपरे णौ दिवत्वे पूर्वस्य ईरश्च स्यात् । अजीगणत् । अजगणत् ॥६७। गणेरदन्तधातुत्वेन समानलोपित्वान्सन्वब्रावो दीर्घत्वं च न प्राप्नोतीत्व