________________
( १०५ )
चूतिः - " श्रयादिभ्यः" |५|३|२| इति क्तिः चञ्चार्यते—- चरन्तं प्रयुङ्क्त णिग् वृद्धिः चारयतीति क्विप् रनिटि' | ४ | ३ | ३ | चारिवाचरति ' कतु : क्विप्० | ३ |४| २५ | गर्हित चारतीति 'एकदेशविकृतमनन्यवदिति न्यायात् 'गृलुप० | ३ | ४ | १२ | इति यङ् । एवं पम्फाल्यते ॥ ५४ ॥
ऋमां रीः | ४|१|५५
ऋमतां यङन्तानां दिवत्वे पूर्वस्य रीरन्तः स्यात् नरीनृत्यते ॥५५॥।
बहुवचननिर्देशो लाक्षणिक परिग्रहार्थः तेन प्रच्छिद्रश्चिग्रहीणामृकारे कृते ऋमत्त्वात्तेषामपि ग्रहणम् ॥५५ ॥
रिरौ च लुपि |४|१|५६।
ऋमतां यङो लुपि दिवत्वे पूर्वस्य रिरौ रोश्चान्तः स्यात् । चरिकति, चर्कति, चरीकर्ति ॥ ५६ ॥
चरीकत- 'यङ तुरुस्तो०' | ४ | ३ |६४ | इत्यनेन ईत्. ॥ ५६॥
निजां शियेत् |४|१|५७।
निजि बिजिविषां शिति दिवत्वे पूर्वस्यैत्स्यात् नेनेक्ति, बेवेक्ति, वेवेष्टि । शितीति किम् ? निनेज ॥ ५७ ॥
८
निजामिति बहुवचनेन णिज की शौचे च, विजू की पृथग्भावे, विष्लृ की व्याप्तौ इत्यदादी जुहोत्यादिपर्यन्त पठितास्त्रय एव गृह्यन्ते । वर्तमाना, सप्तमी, पञ्चमी, ह्यस्तनी एताश्चतस्तः शितः ॥ ५७ ॥
पृ. माहाङामि: | ४ ||५८ ।