________________
.. स्वोपालपुवृत्तिः [४८७] .. क्रोश-योजनपूर्वात् शताद् योजनाच्चामि
गमाहें । ६ । ४।८६। क्रोशपूर्वाद् योजनपूर्वाच्च, शतात् योजनाच्च पश्चम्यन्तादभिगमाहेऽर्थे इकण् स्यात् । क्रौशशतिको मुनिः, यौजनशतिकः, यौजनिकः ॥ ८६ ॥
तद् यात्येभ्यः । ६।४।८७। तदिति द्वितीयान्तेभ्य एभ्यः क्रोशशत-योजनशतयोजनेभ्यः, याति गच्छत्यर्थे इकण् स्यात् । क्रौशशतिक, यौजनशतिकः यौजनिको दूतः ।। ८७ ॥
पथ इकट्। ६ । ४।८८। पथो द्वितीयान्ताद यात्यर्थे इकट् स्यात् । पथिकी ॥८॥
नित्यं णः पन्थंश्च । ६।४। ८९। पथो द्वितीयान्ताद् नित्यं यात्यर्थे णः स्यात् , पन्थश्वास्य । पान्थः॥ ८९॥
शङ्क्त्तर-कान्ताराऽज-वारि-स्थलाजङ्गलाऽऽदेस्ते. .. नाऽऽहते च । ६ । ४ । ९०। . __शंकादिपूर्वपदात् पथिनन्तात् , तेनेति तृतीयान्तादाहृते याति चार्थे इकण् स्यात् । शाडुपथिकः औत्तर पथिका, कान्तारपथिकः, आजपथिका, वारिपथिका, स्थालपथिकः, जागलपथिकः ॥ ९०॥
१ पथिन्शब्दात् । पन्थानं याति पथिकः, स्त्रियां तु टित्वात् पथिकी । पन्थान नित्यं याति पान्थः । स्त्री पान्था ।