________________
[४१०] हैमशब्दानुशासनस्य स्यात् । यामुनः प्रणेता, देवदत्तः । अदोरिति किम् ? चान्द्रमागेयः ॥ ६७॥
पीला-साल्वा-मण्डूकाद् वा । ६ । १। ६८ । एभ्योऽप्रत्येऽण वा स्यात् । पैल: पैलेयः । साल्वः साल्वेयः । माण्डूकः, माण्डूकिः ॥ ६८ ॥ ..
दितेश्चैयण् वा । ६ । १ । ६९ । दितेमडूकाचाऽपत्ये एयण वा स्यात् । दैतेयः, दैत्यः । माण्डूकेयः, माण्डूकिः ॥ ६९ ।।
ड्याप-त्यूङः । ६ । १ । ७०।। जयन्ताद् आवन्तात् त्यन्ताद् ऊङताचापत्ये एयण स्यात् । सौपर्णेयः, वैनतेयः, यौवतेयः, कामण्डलेयः ॥७०॥
द्विस्वरात् अनयाः।६।१।७१ । द्विस्वराद डी-आप-ति-ऊङन्ताद् अनद्यर्थादपत्ये एयण स्यात् । दात्तेयः। अनया इति किम् ? सैमः ।।७१॥
इतोऽनित्रः। ६ । १ । ७२ ।। इन्वर्जेदन्ताद् द्विस्वरादपत्ये एयण् स्यात्। नाभेयः । अनित्र इति किम् ? दाक्षायणः । द्विस्वरादित्येव ? मारीचः ॥ ७२ ॥
शुभ्राऽऽदिभ्यः। ६। १ । ७३ । एभ्योऽपत्ये एयण स्यात् । शौभ्रेयः, वैष्टपुरेयः ॥७३॥ १ सिमानाम्नी नी, या उज्जयिन्यां वहति, तस्या अपत्यं सैप्रः ।
२ आयस्तीर्थंकर ऋषभनामा । एवमात्रेयादयः । शाकन्धेया आतिथेयादय उत्तरसूत्रात् सिध्यन्ति । मरीचेस्त्रिस्वरत्वात् एयण् न स्यात् ।।