________________
स्वोपवलपुचिः [३६९] वितस्बिमक् तत्कृतम्। ५। ३ । ८४ । डिवतो धातोर्भावाकोंस्त्रिमक् स्यात् , तेन धात्वथेन कृतमित्यर्थे । पक्तिमम् ।। ८४ ॥ यजि-स्वपि-रक्षि-यति-प्रच्छो नः । ५ । ३ । ८५ ।
एभ्यो भावाकोंर्नः स्यात् । यज्ञः, स्वमः, रक्ष्णः, यत्नः, प्रश्नः ॥ ८५॥
विच्छो 'नङ् । ५। ३। ८६ । विच्छे र्भावाकोंर्नङ् स्यात् । विश्नः ॥ ८६ ॥
उपसर्गाद् दः किः ।५।३ । ८७ ॥ उपसर्गपूर्वाद दासंज्ञाद् भावाकोः किः स्यात् । आदिः, निधिः ॥ ८७॥ ___ व्याप्यादाधारे । ५। ३ । ८८॥
व्याप्यात् पराद् दासंज्ञादाधारे कि: स्यात् । जलधिः ॥ ८८॥ - अन्तर्द्धिः । ५। ३ । ८९। ..
अन्तःपूर्वाद् धागो भावाकोंः किः स्यात् । अन्तर्द्धिः ॥ ८९ ॥ ..अभिव्याप्तौ भावेऽन- जिन् । ५। ३ । ९०।
अभिव्याप्ती गम्यायां धातो वेनजिनौ स्याताम् । सरवणम् , सांराविणम् । अभिव्याप्तौ इति किम् ? संरावः ॥९॥
१ डुपची पाके । एवं डुदांग्कडुधांगडयाचगानाम् । पचेनेन कृतम्।
२ ठित्वाद् गुणनिषेधः। न-नप्रत्ययान्तस्य पुंलिङ्गत्वम् । एवं घ-घञ्-कि-खान्त. स्यापि नाम्नः पुंलिङ्गता । अकर्तरि कान्तस्यापि च । यथा आखूत्थः । शन्इलिङ्गाविषये विस्तरस्त हैमलिङ्गानुशासनाद् ज्ञातम्यः ।