________________
[१६० ]
हैमशब्दानुशासनस्य
विशेषण - सर्व्वादि-सख्यं बहुव्रीहौ । ३ । १ । १५० । विशेषणं सर्वादि संख्यावाचि च बहुव्रीहौ प्राकू स्यात् । चित्रगुः सर्वशुक्ला, द्विकृष्णः ॥ १५० ॥
क्ताः । ३ । १ । १५१ ।
तं सर्व बहुव्रीहौ प्राक् स्यात् । कृतकटः ॥ १५१ ॥ जातिकाल सुखादेर्नवा । ३ । १ । १५२ ।
जातेः कालात् सुखादिभ्यश्च बहुव्रीहौ क्तान्तं वा प्राक् स्यात् । शाङ्गरजग्धी, जग्धशाङ्गरा । मासजाता जातमासा। सुखजाता, जातसुखा । दुःखहीना, हीनदुःखा ॥ १५२ ॥ आहिताग्न्यादिषु । ३ । १ । १५३ ।
एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् । आहिताग्निः, अग्न्याहितः । जातदन्तः, दन्तजातः ॥ १५३ ॥
प्रहरणात् । ३ । १ । १५४ ।
प्रहरणार्थात् क्तान्तं बहुव्रीहौ वा प्राक् स्यात् । उद्यतोसि:, अस्युद्यतः ॥ १५४ ॥
न सप्तमन्द्रादिभ्यश्च | ३ | १ | १५५ । इन्द्रादेः प्रहरणार्थाच प्राक् सप्तम्यन्तं बहुव्रीहौ न स्यात् । इन्दुमौलिः, पद्मनाभः, असिपाणिः ॥ १५५ ॥ गड्वादिभ्यः | ३ | १ | १५६ | गवादिभ्यो बहुव्रीहौ सप्तम्यन्तं प्राक् वा स्यात् कण्ठेगडुः, गडुकण्ठः । मध्येगुरुः, गुरुमध्यः ॥। १५६ ।।
१ उद्यतोSसिरनेनेति उद्यतासिः ।
२ इन्दुमौलौं यस्येति इन्दुमौलिः । सं०