________________
[१४६] हैमशब्दानुशासनस्य
कर्मजा तृचा च । ३ । १ । ८३।। कर्मणि या षष्ठी तदन्तं कर्तृविहिताकान्तेन तृजन्तेन च न समासः स्यात् । भक्तस्य भोजकः, अपांस्रष्टा । कर्मजेति किम् ? गुणो गुणिविशेषकः, सम्बन्धेऽत्र षष्ठी । कतरीत्येव? पयःपायिका ॥ ८३॥
तृतीयायाम् । ३ । १ । ८४ । कर्तरि तृतीयायां सत्यां कमजा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालेन । तृतीयायामिति किम् ? शब्दानुशासनं गुरोः ॥ ८४॥ तृप्तार्थ-पूरणाव्ययाऽतृश्-शत्रानशा । ३ । १ । ८५ । - तृप्ताथैः पूरणप्रत्ययान्तैरव्ययैरतृशन्तैः शत्रन्तैरानशन्तश्च पष्ठयन्तं न समस्यते । फलानां तृप्तः, तीर्थकृतां षोडशः, राज्ञः साक्षात्, रामस्य द्विषन् , चैत्रस्य पचन्, मैत्रस्य पचमानः ॥ ८५॥
ज्ञानेच्छार्चार्थाऽऽधारक्तेन । ३।१ । ८६ ।
ज्ञानेच्छाार्थेभ्यो यो वर्तमाने तो यश्चाद्यर्थाचाधार इत्याधारे क्तस्तदन्तेन षष्ठयन्तं न समस्यते। राज्ञां ज्ञातः, राज्ञामिष्टः, राज्ञां पूजितः, इदमेषां यातम् ।। ८६ ॥
अस्वस्थगुणैः । ३ । १ । ८७ ॥ . ये गुणाः स्वात्मन्येव तिष्ठन्ति न द्रव्ये, ते स्वस्थारतत्प्रतिषेधेनास्वस्थगुणवाचिभिः षष्ठयन्तंन समस्यते। पटस्य शुक्लः, गुडस्य मधुरः । अस्वस्थगुणैरिति किम् ? घटवणेः चन्दनगन्धः ॥ ८७॥