SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ श्री व्याख्याप्रज्ञप्ति सूत्र मूलम् - से किं तं विवाहे ? विवाहे णं जीवा विआहिज्जंति, अजीवा विआहिंज्जंति, जीवाजीवा विआहिज्जति, ससमय विआहिज्जइ, परसमए विआहिज्जइ, ससमय-परसमए विआहिज्जंति, लोए विआहिज्जइ, अलोए विआहिज्जड, लोयालोए विआहिज्जति । विवाहस्स णं परित्ता वायणा, संखिज्जा अणुओगदारा, संखिज्जा वेढा, संखिज्जा सिलोगा, संखिज्जाओ निज्जुत्तीओ, संखिज्जाओ संगहणीओ, संखिज्जाओ पडिवत्तीओ। से णं अंगठ्ठ्याए पंचमें अंगे, एगे सुअक्खंधे, एगे साइरेगे अज्झयणसए, दस उद्देसगसहस्साइं, दस समुद्देसगसहस्साई, छत्तीसं वागरणसहस्साईं, दो लक्खा, अट्ठासीई पयसहस्साइं पयग्गेणं, संखिज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अनंता थावरा, सासय-कड - निबद्ध-निकाइआ जिण-पण्णत्ता भावा आघविज्जति, पन्नविज्जंति, परूविज्जंति, दंसिज्जंति, निदंसिज्जति, उवदंसिज्जति । से एवं आया, एवं णाया, एवं विण्णाया, एवं चरण-करण - परूवणा आघविज्जइ, से त्तं विवाहे ॥ सूत्र ५० ॥ छाया - अथ का सा व्याख्या ? ( कःस विवाहः ? ) व्याख्यायां जीवा व्याख्यायन्ते, अजीवा व्याख्यायन्ते, जीवाऽजीवा व्याख्यायन्ते, स्वसमयो व्याख्यायते, पर- समयो व्याख्यायते, स्वसमय-परसमयौ व्याख्यायेते, लोको व्याख्यायते, अलोको व्याख्यायते लोकालोको व्याख्यायेते !. व्याख्यायाः परीता वाचनाः, संख्येयान्यनुयोगद्वाराणि, संख्येया वेढाः, संख्येयाः श्लोकाः, संख्येया निर्युक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः । सा अंगार्थतया पञ्चमाङ्गम्, एकः श्रुतस्कन्धः, एकं सातिरेकमध्ययनशतं, दशोद्देशक सहस्राणि दश समुद्देशकसहस्राणि षट्त्रिंशद् व्याकरण सहस्त्राणि, द्वे लक्षे अष्टाशीतिः पदसहस्त्राणि पदाग्रेण, संख्येयान्यक्षराणि, अनन्ता गमाः, अनन्तापर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वत-कृत- निबद्ध-निकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दर्श्यन्ते, निदर्श्यन्ते, उपदर्श्यन्ते । स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरण-करणप्ररूपणाऽऽख्यायते सैषा व्याख्या ॥ सूत्र ॥ ५० ॥ *455*
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy