SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ सोऽवि आवरिज्जा-तेणं जीवो अजीवत्तं पाविज्जा, ‘सुठुवि मेहसमुदए होइ पभा चंदसूराणं। सेत्तं साइअंसपज्जवसिअं, सेत्तं अणाइयं अपज्जवसिअं ॥ सूत्र ४३ ॥ छाया-७-८-९-१०-अथ किं तत्सादिकं सपर्यवसितम् ? अनादिकमपर्यवसितञ्च? इत्येतद् द्वादशांगंगणिपिटकं व्युच्छित्तिनयार्थतया-सादिकं सपर्यवसितम्, अव्युच्छित्तिनयार्थतयाऽनादिकमपर्यवसितम्। तत्समासतश्चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतः, तत्र १. द्रव्यतः सम्यक्-श्रुतम्-एक पुरुष प्रतीत्य-सादिकं सपर्यवसितम्, बहून् पुरुषांश्च प्रतीत्य-अनादिकमपर्यवसितम्। २. क्षेत्रतः पञ्च भरतानि, पञ्चैरावतानि प्रतीत्य-सादिकं सपर्यवसितम्, पञ्चमहाविदेहानि प्रतीत्य-अनादिकमपर्यवसितम्। ३. कालत उत्सर्पिणीमवसर्पिणीञ्च प्रतीत्य-सादिकंसपर्यवसितम्, नो-उत्सर्पिणी नो-अवसर्पिणीञ्च प्रतीत्य-अनादिकमपर्यवसितम्। ४. भावतो ये यदा जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दर्श्यन्ते, निदर्श्यन्ते, उपदर्श्यन्ते, तदा तान् भावान् प्रतीत्य-सादिकं सपर्यवसितम्। क्षायोपशमिकं पुनर्भावं प्रतीत्य-अनादिकमपर्यवसितम्। अथवा भवसिद्धिकस्य श्रुतं-सादिकं सपर्यवसितञ्च, अभवसिद्धिकस्य श्रुतम्-अनादिकमपर्यवसितञ्च। सर्वाकाशप्रदेशाग्रं सर्वाकाशप्रदेशैरनन्तगुणितं पर्यवाक्षरं निष्पद्यते, सर्वजीवानामपि च अक्षरस्याऽनन्तभागो नित्यमुद्घाटितः (तिष्ठति), यदि पुनः सोऽपि-आवियेत तेन जीवोऽजीवत्वं प्राप्नुयात्। 'सुष्ठ्वपि मेघसमुदये, भवति प्रभा चन्द्रसूर्याणाम्।' . तदेतत् सादिकं सपर्यवसितम्, तदेतदनादिकमपर्यवसितम् ॥ सूत्र ४३ ॥ _ पदार्थ-से किं तं साइअंसपज्जवसि?-वह सादि सपर्यवसित, च-और, अणाइअं अपज्जवसिअं?-अनादि अपर्यवसित-श्रुत क्या है?, इच्चेइयं-इस प्रकार यह, दुवालसंगंद्वादशांग, गणिपिडगं-गणिपिटक, वुच्छित्तिनयट्ठयाए-पर्यायनय की अपेक्षा से, साइअं सपज्ज्वसि-सादि सपर्यवसित है, अवुच्छित्तिनयट्ठयाए-द्रव्यार्थिकनय की अपेक्षा से, अणाइअं अपज्जवसिअं-अनादि अपर्यवसित है, तं-वह श्रुतज्ञान, समासओ-संक्षेप में, चउव्विहं-चार प्रकार से, पण्णत्तं-प्रतिपादन किया गया है, तं जहा-जैसे, दव्वओ-द्रव्य से, खित्तओ-क्षेत्र से, कालओ-काल से, भावओ-भाव से, तत्थ-उन चारों मेंदव्वओ णं-द्रव्य की अपेक्षा ‘णं' वाक्यालङ्कार में, सम्मसुअं-सम्यक्श्रुत, एगं पुरिसं * 415 *
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy