SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ माधातुमलम्-एवं मिथ्यादृष्टिरपि श्रुतमवगाहमानः प्रकर्षतोऽपि तावदवगाहते यावत्किञ्चिन्यूनानि दशपूर्वाणि भवन्ति, परिपूर्णानि तानि नावगाढुं शक्नोति तथास्वभावत्वादिति।" इस का सारांश इतना ही है कि चौदह पूर्व से लेकर यावत् सम्पूर्ण दश पूर्वो के ज्ञानी निश्चय ही सम्यग्दृष्टि होते हैं। अत: उनका कथन किया हुआ प्रवचन भी सम्यक्श्रुत होता है, क्योंकि वे भी जैन दर्शनानुसार आप्त ही हैं। शेष अंगधरों या पूर्वधरों में सम्यक्श्रुत का होना नियमेन नहीं हैं, क्योंकि सम्यग्दृष्टि हो तो उसका प्रवचन सम्यक्श्रुत है, अन्यथा मिथ्याश्रुत है ।। सूत्र 41 ।। ६. मिथ्या-श्रुत मूलम्-से किं तं मिच्छासुअं ? मिच्छासुअं, जं इमं अण्णाणिएहिं, मिच्छादिट्ठिएहिं, सच्छंदबुद्धि-मइविगप्पिअं, तं जहा-१. भारह, २. रामायणं, ३. भीमासुरुक्खं, ४. कोडिल्लयं, ५. सगडभद्दिआओ, ६. खोड (घोडग) मुहं, ७. कप्पासिअं, ८. नागसुहुमं, ९. कणगसत्तरी, १०. वइसेसिअं, ११. बुद्धवयणं, १२. तेरासिअं, १३. काविलिअं, १४. लोगाययं, १५. सद्रुितंतं, १६. माढरं, १७. पुराणं, १८. वागरणं, १९. भागवं, २०. पायंजली, २१. पुस्सदेवयं, २२. लेहं, २३, गणिअं, २४. सउणरुअं, २५. नाडयाई। अहवा बावत्तरि कलाओ, चत्तारि अवेआ संगोवंगा, एआई मिच्छदिट्ठिस्स मिच्छत्तपरिग्गहिआई मिच्छा-सुअं, एयाई चेव सम्मदिट्ठिस्स सम्मत्तपरिग्गहिआइं सम्मसुआ अहवा मिच्छदिट्ठिस्सवि एयाई चेव सम्मसुअं, कम्हा ? सम्मत्तहेउत्तणओ, जम्हा ते मिच्छदिट्ठिआ तेहिं चेव समएहिं चोइआ समाणा केइ सपक्खदिट्ठीओ चयंति, से त्तं मिच्छा-सुअं॥ सूत्र ॥ ४२ ॥ छाया-अथ किं तन्मिथ्याश्रुतम्? मिथ्याश्रुतं,-यदिदमज्ञानिकर्मिथ्यादृष्टिकैः स्वच्छन्दबुद्धिमतिविकल्पितं, तद्यथा-१. भारतं, २. रामायणं, ३. भीमासुरोक्तं, ४. कौटिल्यकं, ५. शकटभद्रिका, ६. खोडा (घोटक) मुखम्, ७. कार्पासिकं, ८. नागसूक्ष्म, ९. कनकसप्ततिः, १०. वैशैषिकं, ११. बुद्धवचनं, १२. त्रैराशिकं, १३. कापिलिकं, १४. लौकायतिकं, १५. षष्टितन्त्रं, १६. माठर, १७. पुराणं, १८. व्याकरणं, १९. भागवतं, २०. पातञ्जलिं, २१. पुष्यदैवं, २२. लेखम्, २३. गणितं, २४. शकुनरुतं, २५. नाटकानि, अथवा द्वासप्ततिः कलाः, चत्वारश्च वेदाः सांगोपांगाः, एतानि मिथ्यादृष्टेर्मिथ्यात्वपरिगृहीतानि मिथ्याश्रुतं, एतानि चैव सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि सम्यक्-श्रुतम्। अथवा मिथ्यादृष्टेरप्येतानि चैव सम्यक्-श्रुतं कस्मात्? * 407
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy