SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ से जहानामए केइ पुरिसे अव्वत्तं रसं आसाइज्जा तेणं 'रसो' त्ति उग्गहिए, नो चेव णं जाणइ 'के वेस रसे' त्ति ? तओ ईहं पविसइ, तओ जाणइ 'अमुगे एस रसे'। तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ णं धारेइ संखिज्जं वा कालं, असंखिज्ज वा कालं। से जहानामए केइ पुरिसे अव्वत्तं फासं पडिसंवेइज्जा, तेणं ‘फासे' त्ति उग्गहिए, नो चेवं णं जाणइ 'के वेस फासो' त्ति ? तओ ईहं पविसइ, तओ जाणइ 'अमुगे एस फासे'। तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ णं धारेइ संखेज्जवा कालं, असंखेज्जंबा कालं। से जहानामए केइ पुरिसे अव्वत्तं सुमिणं पासिज्जा, तेणं 'सुमिणो' त्ति उग्गहिए, नो चेव णं जाणइ 'के वेस सुमिणे' त्ति ? तओ ईहं पविसइ, तओ जाणइ 'अमुगे एस सुमिणे'। तओ अवायं पविसइ, तओ से उवगयं होइ, तओ धारणं पविसइ, तओ धारेइ संखेज्जं वा कालं, असंखेज वा कालं। से त्तं मल्लगदिट्ठतेणं ॥ सूत्र ३६ ॥ छाया-स यथानामकः कश्चित्पुरुषोऽव्यक्तं शब्दं शृणुयात्, तेन 'शब्द' इत्यवगृहीतम्, नो चैव जानाति 'को वैष शब्दादिः'? तृत ईहां प्रविशति, ततो जानाति 'अमुक एष शब्दः। ततोऽवायं प्रविशति, ततः से उपगतो भवति, ततो धारणं प्रविशति, ततो धारयति संख्येयं वा कालमसंख्येयं वा कालम्।। स यथानामकः कश्चित्पुरुषोऽव्यक्तं रूपं पश्येत्, तेन 'रूप' मित्यवगृहीतम्, नो चैव जानाति 'किं वैतद् रूपमिति'? तत ईहां प्रविशति, ततो जानाति 'अमुकमेतद्रूपम्। ततोऽवायं प्रविशति, ततस्तदुपगतं भवति, ततो धारणां प्रविशति, ततो धारयति संख्येयं वा कालमसंख्येयं वा कालम्। ___ स यथानामकः कश्चित्पुरुषोऽव्यक्तं गन्धमाजिघ्रत्, तेन ‘गन्ध' इत्यवगृहीतम्, नो चैव जानाति 'को वैष गन्ध' इति? ततो ईहां प्रविशति, ततो जानाति 'अमुक एष गन्ध' इति। ततोऽवायं प्रविशति, ततः स उपगतो भवति, ततो धारणां प्रविशति, ततो धारयति संख्येयं वा कालमसंख्येयं वा कालम्। स यथानामकः कश्चित् पुरुषोऽव्यक्तं रसमास्वादयेत् तेन 'रस' इत्यवगृहीतम्, नो चैव जानाति 'को वैष रस' इति? ततः ईहां प्रविशति, ततो जानाति-अमुक एष रसः।' ततोऽवायं प्रविशति, ततः स उपगतो भवति, ततो धारणां प्रविशति, ततो धारयति संख्येयं वा कालमसंख्येयं वा कालम्। स यथानामकः कश्चित्पुरुषोऽव्यक्तं स्पर्श प्रतिसंवेदयेत्, तेन ‘स्पर्श' इत्यवगृहीतम्, *376
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy